________________
४५६
• जिह्वालौल्येन पलग्रहणप्रतिषेधः •
द्वात्रिंशिका- ७/७
घयं वा गुलं वा तिल्लं वा महुं वा मज्जं वा मंसं वा 'सक्कुलिं वा फाणिअं वा पूयं वा सिहिरिणिं वा तं पुव्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय सम्मज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिस्सामि वा णिक्खमिस्सामि वा माइट्ठाणं संफासे' (आ. २१-१-४-२४) इत्यत्र ‘नवरं मद्य - मांसे छेदसूत्राऽभिप्रायेण व्याख्येये' इति वृत्तिकृद् व्याख्यातवान् ।
‘अथवा कश्चिदतिप्रमादाऽवष्टब्धोऽत्यन्तगृध्नुतया मद्य-मांसाद्यप्याश्रयेदतस्तदुपादानमिति मातृ
स्त्वेवम् अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभं लप्स्ये । तदेव दर्शयति - पिण्डं = शाल्योदनादिकं 'लोयमिति इन्द्रियानुकूलं रसाद्युपेतमुच्यते । तथा क्षीरं वेत्यादि सुगमं यावत्सिहरिणीं वेति । नवरं मद्य-मांसे छेदसूत्राभिप्रायेण व्याख्येये । अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृध्नुतया मधु-मद्य-मांसान्यप्याश्रयेदतस्तदुपादानमिति ← (आ. श्रु. स्क . २ चू. १-उद्दे. ४-सू.२४) ।
ननु साधूनाममद्य-मांसाशित्वात्कथमेतद्ग्रहणं सम्भवतीति चेत् ? न मातृस्थानस्पर्शयोग्यतया मायासम्पर्कार्हत्वेन इदमपि = मद्य-मांसादिग्रहणमपि न विरुध्यते । वस्तुतः इदमाचाराङ्गीयं सूत्रमौत्सर्गिकं मांसभक्षणनिषेधमेवोपदर्शयति, अन्यथाऽनुपदमेव तत्रोपदर्शितं ' णो एवं करेज्ज' ( आचा. २/चू.१/४/ २४) इति वचनमनुपपन्नमेव स्यात् । 'छेदसूत्राभिप्रायेण व्याख्येये' इति आचाराङ्गवृत्तिकृता यदुक्तं तत्र छेदसूत्राभिप्रायः महु-मज्ज-मंसाइगरहियविगतीणं गहणं आगाढे गिलाणकज्जे । गरहा - लाभ - पमाणेत्तिगरहंतो गेण्हति- ‘अहो ! अकज्जमिणं, किं कुणिमो ? अण्णहा गिलाणो ण पण्णप्पइ । गरहियविगतिलाभे य पमाणपत्तं गेण्हंति, णो अपरिमितमित्यर्थः । जावतिया गिलाणस्स उवउज्जति तंमत्ताए घेष्पमाणीए दातारस्स पच्चयो भवति । पावं = अप्पणो अभिलासो, तस्स य पडिघाओ कओ भवति । पावदिट्ठीगं वा पडिघाओ कओ भवति, 'सुवत्तं एते गिलाणट्ठा गेण्हंति, ण जीहलोलयाए 'त्ति ← (नि.भा.गा.३१७० चूर्णि ) इत्येवं निशीथचूर्णितोऽवसेयः । जिह्वालौल्येन तद्ग्रहणं तु प्रतिषिद्धमेव ।
भनगमती लोभनसामग्री भणशे. हात. जासमती योषा वगेरे पिंड, अत्यंत स्वादिष्ट बोट, दूध, घड़ीं, भाषाश, धी, गोण, तेल, भध, ध३, मांस, शष्कुली, पाएशीथी भोगाणेसी गोज, पूडसा, शिजरिशी વગેરે... માટે સગાવહાલાના ઘરે પહેલાં જઈ, ઉપરની ચીજમાંથી જે કાંઈ મળે તે વાપરી, પાત્રાને ધોઈ, લૂછી, પછી જ્યારે ભિક્ષાકાળ થાય ત્યારે સાધુઓની સાથે ગૃહસ્થના ઘરમાં ગોચરી લેવા પ્રવેશ કરીશ અથવા નીકળીશ. આ રીતે કરવાથી માયા નામનું ૯ મું પાપસ્થાનક સ્પર્શે. (માટે આવું વિચારવું 5 ते योग्य नथी.)”
=
* શીલાંાચાર્ય અભિપ્રાય છે
પ્રસ્તુત સૂત્રની ટીકામાં શ્રીશીલાંકાચાર્યની વ્યાખ્યા આ પ્રમાણે છે. ‘અહીં દારૂ અને માંસની વાત છે તેની વ્યાખ્યા છેદસૂત્રના અભિપ્રાયથી કરવી. અથવા તો અત્યન્ત પ્રમાદથી ગ્રસ્ત એવો કોઈ સાધુ અતિ આસક્તિના લીધે દારૂ કે માંસ વગેરે પણ ગ્રહણ કરે. માટે તેને જે પ્રાયશ્ચિત્ત આવે તે બતાવવા
१. मुद्रितप्रतौ 'संकुलिं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ भिक्खूहि' इति पाठः । ३. हस्तादर्शे 'णिक्खमिस्सामि वा' इति पाठो नास्ति । ४. हस्तादर्शे 'तवा' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org