________________
४३८
• गुणिपारतन्त्र्यस्यातिचारशोधकता • द्वात्रिंशिका-६/२७ इत्थमभिलापस्य भावतो गुणपारतन्त्र्यहेतुत्वात्, तस्य च मोहापकर्षद्वाराऽतिचारशोधकत्वात् । तदाह- अत एवाऽऽगमज्ञोऽपि दीक्षादानादिषु ध्रुवम् ।।
__क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु ।। (अ.२२/५) ।।२७।। इत्थं = ‘खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं सम्मं धारिज्जाहि, अन्नेसिं च पवेज्जाहि गुरुगुणेहिं बुड्ढिज्जाहि...' (प्र.यो.वि.पृ.२८) इत्यादिरूपस्य प्रव्रज्यायोगादिविधिसङ्ग्रहदर्शितस्य अभिलापस्य = वचनस्य भावतः = परिणाममाश्रित्य गुणवत्पारतन्त्र्यहेतुत्वात्, तस्य च = गुणवत्पारतन्त्र्यस्य हि मोहापकर्षद्वारा अतिचारशोधकत्वात् । मोहापगमे तु मुक्तिः करतलस्थिता । सम्मतञ्चेदं सुगतस्यापि । तदुक्तं इतिवृत्तके → मोहं भिक्खवे ! एकधम्म पजहथ । अहं वो पाटिभोगो अनागामिताया 6 (इति.१/३) इति। पाटिभोगो = साक्षी, अनागामिताया = मुक्तेः, शिष्टं स्पष्टम् ।
ग्रन्थकृदत्र अष्टकसंवादमाह ‘अत' इति । → यत एव कारणात् गुणवत्पारतन्त्र्यं मोहानुत्कर्षस्य साधकम्, अत एव = एतस्मादेव कारणात् आगमज्ञोऽपि = आप्तवचनवेद्यपि सन्, आस्तामनागमज्ञः, दीक्षादानादिषु = प्रव्रज्यावितरणप्रभृतिषु, आदिशब्दादुद्देश-समुद्देशादिषु, कर्मस्विति योगः, ध्रुवं = निश्चितं क्षमाश्रमणहस्तेन = सद्गुरुकरेण, न स्वातन्त्र्येण, इति एवंरूपमभिलापं आह = ब्रूते दीक्षादिदाता मोहानुत्कर्षार्थमेव, सर्वेषु = समस्तेषु कर्मसु = व्यापारेष्विति। तस्माद् गुणवत्पारतन्त्र्यादेव मोहानुत्कर्षलक्षणा भावशुद्धिर्नान्यथा (अष्टक २२/५ वृत्ति) इति । तदुक्तं हारिभद्रीयावश्यकवृत्ती अपि → आप्तोपदेशपारम्पर्यख्यापनार्थं क्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया (आ.नि.१०२७-भाष्य१८२ वृत्ति-पृष्ठ-४७१) इति । अत एव गीतार्थेरपि गुरुपारतन्त्र्यमङ्गीक्रियत एव, 'न हि सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरोढुं शक्तः' इति न्यायेन । एतेन → यथापि नाम तथैवासिधारया सैवाऽसिधारा न शक्यते च्छेत्तुम् । न तेनैवाऽङ्गुल्यग्रेण तदेवाऽगुल्यग्रं शक्यते स्पष्टुम् + (मा.वृ.पृष्ठ-६२) इति माध्यमकवृत्तिवचनमपि व्याख्यातम् ।।६/२७।।
આ રીતે જે બોલાય છે તે ભાવથી ગુણવાનના પાતંત્ર્યનું કારણ છે. અને ગુણવાનનું પારતન્ય મોહને ઘટાડવા દ્વારા અતિચાર-દોષ વગેરેની શુદ્ધિ કરે છે. અષ્ટકજીમાં જણાવેલ છે કે “ગુણવાનનું પાતંત્ર્ય મોહના હાસનું કારણ હોવાથી જ દીક્ષા આપવી વગેરે સર્વ ક્રિયાઓમાં આગમવેત્તા પણ 'क्षमाश्रमान थी....' त्या बोले छे." (६/२७)
विशेषार्थ :- पोताना गुावान गुरुने समर्पित २३वाथी. (१) नम्रता भावे छे, (२) स२णता આવે છે, (૩) સ્વચ્છંદતા-કદાગ્રહ વગેરે દોષો ખલાસ થાય છે, (૪) સ્વભાવ શાંત અને સ્થિર બને छ, (५) विनय थाय छे, (६) 10. व पोटा अनुमपोथी यी ४पाय छ, (७) माश्रव-धी असं थवाय छ, (८) सं१२-
निराभानी साधना थाय छ, (८) गौतमस्वामी कमां प्रतिष्ठित शाश्वत गुरुपहनी-गुरुतत्वनी उपासना थाय छे, (१०) मवान्तरमा सन, सङ्गुरु, संयम, समापि, કલ્યાણમિત્ર વગેરે મળે તેવું પુણ્યાનુબંધી પુણ્ય બંધાય છે. (૧૧) મોક્ષમાર્ગ હૃદયમાં પ્રગટ થાય છે. આ રીતે અનેકાનેક લાભો થતા હોવાથી આગમના જાણકાર માટે પણ ગુરુસમર્પણભાવ બહુ જરૂરી गुए छ. (६/२७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org