________________
४२१
• मोक्षस्य दुर्लभता-दुष्करसाधनसाध्यतासमर्थनम् • तथापि तद्वृत्तेर्दुष्करत्वात्तत्प्रणेतुरनाप्तता स्यादित्यत आह- इत्यत एव यतिधर्मो मूलोत्तरगुणसमुदायरूपोऽतिदुष्कर उक्तः, अतिदुर्लभं मोक्षं प्रत्यतिदुष्करस्यैव धर्मस्य हेतुत्वात्, कार्याऽनुरूपकारणवचनेनैवाऽऽप्तत्वसिद्धेः ।।१८।। अत्थि बहुगामनगरा समणा जत्थ न हवेति न वसंति । तत्थवि रंधंति गिही पगई एसा गिहत्थाणं ।। पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं । रंधंति अप्पणो परियणस्स कालेण अट्ठाए ।। तत्थ समणा तवस्सी परकडपरनिट्ठियं विगयधूमं । आहारं एसंति जोगाणं साहणट्ठाए ।।
6 (द.वै.नि. १०९-११५) इति । 'तथापी'ति असङ्कल्पितपिण्डलाभसम्भवेऽपि । तदुक्तम् अष्टकप्रकरणे → दुष्टोऽसङ्कल्पितस्यापि लाभ एवमसम्भवः । नोक्त इत्याप्ततासिद्धिर्यतिधर्मोऽतिदुष्करः ।। - (अ.प्र.६/८) इति । तदुक्तं पञ्चाशकेऽपि → दुक्करयं अह एयं जइधम्मो दुक्करो चिय पसिद्धं । किं पुण स पयत्तो मोक्खफलत्तेण एयस्स ।। - (पञ्चा.१३/४३) इति । ___यतिधर्मदुष्करता च → जहा भुयाहिं तरिउं दुक्करो रयणायरो । तहा अनुवसन्नेणं दुक्करं दमसायरो ।। 6 (उत्त. १९/४३) इति उत्तराध्ययनसूत्रेण, → तरियव्वो य समुद्दो बाहाहिं भीमो महल्लकल्लोलो। नीसायवालुयाए चावेयव्वो सया कवलो ।। - ( ) इत्यादिना च प्रसिदैव । अज्ञातोञ्छकुलकेऽपि → आहारे खलु सुद्धी दुलहा समणाण समणधम्मम्मि । ववहारे पुण सुद्धी गिहिधम्मे दुक्करा भणिया ।। - (अज्ञा.२) इत्युक्तम् । कार्यानुरूपकारणवचनेनैव मुग्धादिकमपि प्रति जिनानां आप्तत्वसिद्धेः ।
___ यत्तु कलिसन्तरणोपाये → हरे ! राम ! हरे ! राम ! राम ! राम ! हरे ! हरे !। हरे ! कृष्ण ! हरे ! कृष्ण ! कृष्ण ! कृष्ण ! हरे ! हरे !।। इति षोडशकं नाम्नां कलिकल्मषनाशनम् । नातः परतरोपायः सर्ववेदेषु दृश्यते ।। 6 (कलि.१-२) इत्युक्तं तत्तु तथाविधभक्तिनिमित्ततयोपयुज्यते, न तु सकलक्लेशहानोपायतया, अन्वय-व्यतिरेक-व्यभिचारोपलम्भात् । एतेन यदपि गोपीचन्दनोपनिषदि → 'गोपी'त्यक्षरद्वयं 'चन्दनं' तु त्र्यक्षरं तस्मादक्षरपञ्चकम् । य एवं विद्वान् गोपीचन्दनं धारयेत् अक्षयं
જે સંયમ અતિદુક્ર છે तथापि.। म मेवी 51 25 3 छ ? "२ रीत मो. असं.अल्पित मोहिनी प्राप्ति मुनि ભગવંતોને સંભવી શકે. તેમ છતાં આવી ગોચરીપદ્ધતિ તો અત્યંત દુષ્કર હોવાથી તેને કહેનારા તીર્થકરગણધર ભગવંત વગેરે આપ્ત-વિશ્વસનીય બની નહિ શકે.” પરંતુ આ શંકા યોગ્ય નથી. કારણ કે નિર્દોષ ગોચરીથી સંયમજીવનનો નિર્વાહ કરવાનો હોવાથી જ મૂલગુણ અને ઉત્તરગુણના સમૂહસ્વરૂપ અર્થાત્ ચરણસત્તરી-કરણસત્તરીય સંયમધર્મ અત્યંત દુષ્કર કહેવાયેલ છે. મોક્ષ અત્યંત દુર્લભ હોવાથી મોક્ષનું કારણ પણ સરળ તો ન જ હોય ને ! માટે અતિદુર્લભ એવા મોક્ષ પ્રત્યે અતિદુષ્કર એવો જ ધર્મ કારણરૂપ બની શકે. કાર્યને અનુરૂપ જ કારણ હોય. આમ અતિદુર્લભ મોક્ષ પ્રત્યે અતિદુષ્કર એવા સાધુધર્મને કારણ બતાવવાના લીધે જ તીર્થંકર-ગણધર ભગવંતની આતતા-વિશ્વસનીયતા સિદ્ધ थाय छे. (/१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org