________________
पञ्चाशकसंवाददर्शनम् •
४१९
प्राय एवमलाभः स्यादिति चेद् ? बहुधाऽप्ययम् । सम्भवीत्यत एवोक्तो यतिधर्मोऽतिदुष्करः ।। १८ ।। प्राय इति । एवं = असङ्कल्पितस्यैव पिण्डस्य ग्राह्यत्वे प्रायोऽलाभः स्यात् = शुद्धपिण्डाऽप्राप्तिः किमिवेत्याह अशुभक्रियादिरहितं अप्रशस्तकायचेष्टाप्रभृतिविकलं, आदिशब्दादश्रद्धादुष्टमनोयोगविकलतापरिग्रहः । तस्मात्पाककालीनदानपरिणाममात्रादन्यदपरं = तदन्यत् साधुवन्दनप्रणिधानादि, तद्वदिति दृष्टान्तः । यथा हि साधुवन्दनादि दानावसरकृतं पिण्डदूषणं न भवति, एवमिदमपि दानाध्यवसानम् इति गाथार्थः ← ( पञ्चा. वृ. २३/४० ) । अनन्तरोक्तमेवार्थं सविशेषमाह
=
→ न खलु परिणाममेत्तं पदाणकाले असक्कियारहियं । गिहिणो तणयं तु जई दूसइ आणाए पडिबद्धं ।। ← ( पञ्चा. १३/४१) । तद्व्याख्यान खलु नैव परिणाममात्रं यतये दास्यामी'ति सङ्कल्परूपं कर्तृभूतम् । क्व किंविधं तदित्याह प्रदानकाले साधुदानावसरे असत्क्रियारहितं म्रक्षित-पिहितादिद्वारेण जीवोपमर्दरूपाऽप्रशस्तव्यापाररहितं गृहिणो
=
-
= गृहस्थस्य दायकस्येत्यर्थः ।
‘तणयं ति' सत्कं, तुशब्दः पूरणार्थः, यतिं कर्मतापन्नं दूषयति = दूषणवन्तं करोति । किम्भूतं यतिमित्याहआज्ञायां आप्तवचने प्रतिबद्धं व्यवस्थितं, अन्यथाविधं दूषयत्यपि, आज्ञाया एव दोषव्यपोहकत्वात् इति गाथार्थः ← (पञ्चा. १३/४१) । अथ यदुक्तं " शिष्टगेहेषु भिक्षाया अनट-नमेव प्राप्तं, तेष्वारम्भस्य धर्मार्थत्वादिति” तत्परिहरन्नाह
=
=
→ सिट्ठा वि य केइ इहं विसेसओ धम्मसत्थकुसलमती । इय न कुणंति वि अणडणमेवं भिक्खाए वतिमेत्तं ।। ← ( पञ्चा. १३ / ४२ ) इति । तद्व्याख्या शिष्टा अपि विशिष्टजना अपि, आस्तामशिष्टाः । केचिन्न तु सर्व एव अनत्यर्थधर्मार्थिनोऽपरिकलितवित्तव्यया वेति भावः । इय न कुणीत योगः । इह लोके विशेषतो विशेषेण पुनः धर्मशास्त्रकुशलमतयः धर्माभिधायिग्रन्थनिपुणबुद्धयः
=
Jain Education International
=
=
=
-
=
“संथरणंमि असुद्धं दुन्नवि गेहंत-देंतयाणऽहियं । आउरदिट्टंतेणं तं चेव हियं असंथरणे ।। (बृहत्कल्पभाष्य - १६०८ + निशीथभाष्य- १६५० + दर्शनशुद्धिप्रकरण- १२८ ) ” इत्येवम्विधबोधवन्त इत्यर्थः । इत्येव धर्मार्थमारम्भं न कुर्वन्त्यपि = न विदधति । अपिशब्दः सम्भावने । ' एवंति' = एवं स्थिते वस्तुनि “अनटनं अभ्रमणं भिक्षायै समुदानार्थं शिष्टगृहेषु प्राप्तमिति यदुक्तं परेण तत् 'वइमेत्तं ति' वाङ्मात्रं = वचनमेवार्थशून्यम्, तत्साधकयुक्तेरनैकान्तिकत्वात्← (पञ्चा.१३ / ४२ वृ.) इति । । ६ / १७ ।। ‘असम्भवाभिधानात्स्यादाप्तस्यानाप्तता' (अष्टक ६/५ ) इति यत्प्रागाशङ्कितं तदपाकर्तुमाह- 'प्राय' इति। शुद्धपिण्डाऽप्राप्तिः स्यात् । तथा च ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशन्यायेनाऽऽप्तस्यानाप्तता“નિર્દોષ ગોચરી મળવી તો અસંભવ છે. આવું અસંભવિતનું કથન-વિધાન કરવાના લીધે તીર્થંકરગણધર ભગવંતો અનાસ-અવિશ્વસનીય થવાનો પ્રસંગ આવશે.” આવી શંકાનું સમાધાન કરવા માટે ગ્રંથકાર જણાવે છે કે
ગાથાર્થ :- પ્રાયઃ આ રીતે તો ગોચરી મળી ન શકે' આવી શંકા ન કરવી. કારણ કે અનેક પ્રકારે નિર્દોષ ગોચરીનો લાભ સંભવી શકે છે. માટે જ સાધર્મ અત્યંત દુષ્કર બતાવેલ છે.(૬/૧૮) ટીકાર્થ :- જો “સાધુના ઉદ્દેશ વગરના અસંકલ્પિત આહાર-પાણી જ સાધુએ લઈ શકાય એવું
=
=
१. हस्तादर्शे ' ग्राह्यत्व प्रा...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
=
www.jainelibrary.org