________________
• पौरुषघ्न्या धर्मलाघवम् •
द्वात्रिंशिका - ६/१२
धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति केवलम् ।। (अ. ५ / ४-५) अत्र प्रतिमाप्रतिपन्नभिक्षायां दीक्षाविरोधित्वाऽभावादेव नाऽतिव्याप्तिरिति ध्येयम् ।। ११ । क्रियान्तराऽसमर्थत्वप्रयुक्ता वृत्तिसंज्ञिका । दीनान्धादिष्वियं सिद्धपुत्रादिष्वपि केषुचित् ।। १२ ।। भावेऽपि समुच्चयः प्रतीयते । “अहरहर्नयमानो, गामधं पुरुषं पशुम् । वैवस्वतो न तृप्येत, सुराया इव दुर्मदी ।। ” ( पातञ्जलमहाभाष्य- २/२/२९) इत्यादाविवेति (अ.प्र. ५ / ४) । यदुक्तं ' वक्ष्यमाणेन वा कारणेन तदाह' । अथवा प्रव्रज्याविरोधवर्तिनं सामान्यं वा प्राणिनं प्रति पौरुषघ्न्या अन्वर्थघटनामाह - धर्मस्य श्रुत चारित्रलक्षणस्य लाघवं अपभ्राजनं कर्तुं शीलमस्य धर्मलाघवं वा करोति “अनुचितकारिणः खल्वार्हता” इत्यवर्णमुत्पादयति यः स धर्मलाघवकृत् तथा मूढो = मुग्धो यः सदाऽनारम्भिविहितायामपि भिक्षायामसदारम्भ्यपि तदुचितमात्मानमाकलयन्मोहमाश्रयति यो वा पूर्वोदितानि वृद्धाद्यर्थादीन्यटनविशेष - णानि कुशास्त्रवासनावासितत्वेन नाऽऽश्रयति । किमित्याह भिक्षया = भिक्षणेन उदरपूरणं = जठरपिठरविवभरणं करोति विदधाति दैन्यात् = दीनवृत्त्या, अवस्थाया ह्यनौचित्येन भिक्षणेन मनसोद्धतस्यापि परमार्थतो दीनत्वमेव, विदुषामश्लाघ्यत्वादिति । पीनाङ्गो रोगाद्यपीडितत्वेनोपचितदेहः । अनेन चेदमाह । रोगादिपीडितदेहो भिक्षयोदरं पूरयन्नपि नोपहन्ति पौरुषं, पौरुषस्य रोगादिभिरेव हतत्वादिति । इह च यतोऽसौ तस्मादिति वाक्यशेषो दृश्यः । पौरुषं = पुरुषभावं पुरुषकर्म वा पुरुषकारमित्यर्थः, हन्ति विनाशयति, केवलं यदि परं न पुनः पुरुषार्थं कञ्चन पुष्णाति । तथाहि न तावत्तस्य धर्मार्थ-मोक्षार्थावसदारम्भित्वात् । नाप्यर्थार्थ- कामार्थौ भिक्षाभोजित्वात् । भिक्षाकस्य ह्यर्थ-कामौ सतामप्रशंसनीयाविति । एवं च भिक्षया यः पौरुषं हन्ति, तस्य पौरुषं भिक्षैव हन्ति इति तत्प्राधान्यात् पौरुषघ्नी भिक्षेति व्यपदिश्यते (अ.प्र. ५/५ वृ.) ← इति ।
=
=
-
=
प्रकृते → तितिक्षा-ज्ञान-वैराग्य- शमादिगुणवर्जितः । भिक्षामात्रेण यो जीवेत् स पापी यतिवृत्तिहा । । ← ( प. हंस. ६) इति परमहंसोपनिषद्वचनमप्यत्राऽनुयोज्यं यथातन्त्रम् । ततश्च पौरुषघ्नीं भिक्षामुपजीवतो मोक्षप्रार्थना हि पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनन्यायमनुसरतीत्यवधेयम् ।।६/११।। પેટ ભરે છે અને ધર્મલાધવ કરે છે. તે મૂઢ સાધુ કેવળ પોતાના પૌરુષને પરાક્રમને = પુરુષાર્થને
હણે છે.” ૧૧ મી શ્રાવકની પ્રતિમાને ધારણ કરનાર શ્રાવકની ભિક્ષામાં દીક્ષાવિરોધિત્વ ન હોવાથી જ અતિવ્યાપ્તિ નહિ આવે, અર્થાત્ તેની ભિક્ષા પૌરુષઘ્ની ભિક્ષા બનવાને કોઈ અવકાશ નહિ મળેखा वातनुं ध्यान राजवं. (६/११ )
४०४
=
=
વિશેષાર્થ :- ૧૧ મી ડિમાને વહન કરનાર શ્રાવક કાંઈ આળસ, પ્રમાદ, સત્ત્વહીનતા વગેરે કારણે ભિક્ષા ગ્રહણ કરે છે- તેવું નથી. પરંતુ ભગવાનની આજ્ઞાને કેન્દ્રસ્થાનમાં રાખીને ભિક્ષા ગ્રહણ કરે છે. માટે તેની ભિક્ષા દીક્ષાના અંતરાય કરનાર કર્મને બાંધવામાં નિમિત્ત બનતી નથી. માટે તેની भिक्षा पौरुषघ्नी भिक्षा नहि उहेवाय. (९/११ )
*
વૃત્તિ ભિક્ષા ૢ
ગાથાર્થ :- ભિક્ષા સિવાયની અન્ય ક્રિયા કરવાનું સામર્થ્ય નહિ હોવાથી જે ભિક્ષા ગ્રહણ કરાય
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International