________________
३८८
सदनुबन्धनिरूपणम्
तथा, ' तथाविधप्रवृत्त्यादिव्यङ्ग्यं' सदनुबन्धि च' वृत्त्यादिगम्यमेतत्प्रकीर्त्तितम् ' ( अ. ९/७ ) इति ||६॥
'ननु क्वैतानि लिङ्गान्युपयुज्यन्ते' इत्यत आहजातिभेदाऽनुमानाय व्यक्तीनां वेदनात्स्वतः । तेन कर्माऽन्तरात् कार्यभेदेऽप्येतद्भिदाऽक्षता ||७|| आप्तैरुपदिष्टम्” (अ.प्र. ९/३ वृ.) इति तद्वृत्तिः ।
आत्मपरिणामवज्ज्ञानलिङ्गोक्तौ अष्टकसंवादमाह - ' तथाविधे 'ति । तद्वृत्तिस्त्वेवम् → तथा तत्प्रकाराव = स्वरूपं यस्याः सा तथाविधा, 'हिअए जिणाण आणा चरियं मह एरिसं अउन्नस्स । एयं आलप्पालं अव्वो दूरं विसंवयइ ।।' ( कुवलयमाला- पृ. १३६ / पङ्क्ति- ३३) इत्यादिभावनया असङ्क्लिष्टा चासौ प्रवृत्तिश्च हिंसादिषु वर्तनं तथाविधप्रवृत्तिः । सा आदिर्यस्य निवृत्तिप्राप्त्यादेः तत् तथाविधप्रवृत्त्यादि, तेन व्यज्यते व्यक्तीक्रियते यत् तत् = तथाविधप्रवृत्त्यादिव्यङ्ग्यम् । तथा सन् = शोभनः अनुबन्धः = परम्परया मोक्षफलप्रदायकत्वं चशब्दो विशेषणसमुच्चये ← (अ.प्र. ९/५ वृ.) इति ।
सदनुबन्धः, सोऽस्यास्तीति सदनुबन्धि ।
तत्त्वसंवेदनलिङ्गोक्तावपि अष्टकसंवादमाह - 'न्याय्यादाविति । श्रीजिनेश्वरसूरिकृता तद्वृत्तिस्त्वेवम् → न्यायः = नीतिः तस्मादनपेतः = न्याय्यः सम्यग्दर्शनादित्रयरूपो मोक्षमार्गः । स आदिर्यस्याSन्याय्यस्य मिथ्यादर्शनादिरूपस्य भवमार्गस्य स न्याय्यादिः । तत्र ( = न्याय्यादौ ) शुद्धवृत्तिः निरतिचारप्रवृत्तिः आदिर्यस्या निवृत्तेः सा तथा । तया गम्यं अनुमेयं = शुद्धवृत्त्यादिगम्यम् । ज्ञानस्वरूपविद्भिः संशब्दितम् ← (अ.प्र.
अनन्तरोदितस्वरूपं तत्त्वसंवेदनज्ञानं प्रकीर्त्तितं
=
=
=
1
१. मुद्रितप्रती ..व्यगं' इत्यशुद्धः पाठः ।
Jain Education International
=
=
=
=
द्वात्रिंशिका- ६/७
। ( अ. ९/५ ) तथा 'न्याय्यादौ शुद्ध
=
एतत् ९/७ वृ.) इति । ६ / ६ ॥
ननु विषयप्रतिभासात्मपरिणामवत्तत्त्वसंवेदनज्ञानानां लिङ्गनैरपेक्ष्येणैव वेदनात् क्व = कस्मिन् कार्ये एतानि अनन्तरोदितानि निष्कम्प - सकम्पपापप्रवृत्ति - निरवद्यप्रवृत्तिलक्षणानि लिङ्गानि उपयुज्यन्ते ? इत्यत નજરની સામે દેખાવાથી પાપપ્રવૃત્તિ કરતી વખતે સમકિતી આત્મા ધ્રુજી ઉઠે છે. જ્યારે તત્ત્વસંવેદનજ્ઞાન જેની પાસે હોય તેની પ્રવૃત્તિ નિરવઘ નિષ્પાપ નિર્દોષ હોય. આવું શાસ્ત્રકારો કહે છે. શ્રી અષ્ટજીમાં જણાવેલ છે કે “વિષયપ્રતિભાસ જ્ઞાનનું ચિહ્ન નિરપેક્ષ નિષ્ઠુર પાપપ્રવૃત્તિ વગેરે છે. તથાવિધ સકંપ પાપપ્રવૃત્તિ વગેરે આત્મપરિણતિયુક્ત જ્ઞાનનું ચિહ્ન છે. ન્યાયસંગત એવા મોક્ષમાર્ગમાં શુદ્ધ પ્રવૃત્તિ આદિ દ્વારા તત્ત્વસંવેદનજ્ઞાન જાણી શકાય છે.” (૬/૬)
‘ત્રિવિધ જ્ઞાનના આ ચિહ્નોનો ઉપયોગ ક્યાં થાય છે ?' આ પ્રશ્નનો જવાબ આપતા ગ્રન્થકારશ્રી જણાવે છે કે -
=
•
=
=
=
ગાથાર્થ :- જાતિ વિશેષના અનુમાન માટે ઉપરોક્ત ચિહ્નો ઉપયોગી છે. કારણ કે અજ્ઞાનાદિ વ્યક્તિનું તો સ્વતઃ ભાન થાય છે. તેથી અન્ય કર્મ દ્વારા કાર્યભેદ સંગત થવા છતાં આ ભેદ વૈજાત્ય તેમાં અબાધિત છે. (૬/૭)
For Private & Personal Use Only
=
=
www.jainelibrary.org