________________
२५७
• बोधिसत्त्वदानमीमांसा . ___अन्ये विति । अन्ये तु = बौद्धास्तु आहुः 'अस्य = जिनस्य हि सङ्ख्यावद्दानतो न महत्त्वम् । श्रूयते हि 'जिनदानस्य सङ्ख्यावत्त्वं, २तिन्नेव य कोडिसया अट्ठासीअं च हुंति कोडिओ। असियं च सयसहस्सा एवं संवच्छरे दिन्नं ।।' (आ.नि.२२०) इत्यादिना । नः = अस्माकं शास्त्रे च एतद् = दानं(हि) असङ्ख्यं त्रिजगद्गुरोः = बोधिसत्त्वस्य गीयते । तदुक्तं -
_ "एते हाटकराशयः प्रवितताः शैलप्रतिस्पर्खिनो, रत्नानां निचयाः स्फुरन्ति किरणैराक्रम्य भानोः प्रभाः। हाराः पीवरमौक्तिकौघरचितास्तारावली भासुरा, यानादाय निजानिव स्वगृहतः स्वैरं जनो गच्छति ।।" ( ) इत्यादि ।।१३।। __ असङ्ख्यदानदातृत्वेन हि बोधिसत्त्वस्य बहुविभूतिमत्त्व-कार्पण्याऽभावादिना परेण महत्त्वं व्यवस्थाप्यते,
युक्तिसिद्धं वीतरागतीर्थङ्करगतं महत्त्वमुलूकनिशान्यायेनाऽसहमानानां सौगतानां मतमाह- ‘अन्ये' इति । जिनदानस्य सङ्ख्यावत्त्वे आवश्यकनियुक्तिसंवादमाह- 'तिन्नेव य' इत्यादि । इदञ्च सांवत्सरिकदानम् । प्रतिदिनजिनदानमान-कालमानप्रतिपादनन्तु → एगा हिरण्णकोडी अद्वैव अणूणगा सयसहस्स | सूरोदयमाईअं दिज्जइ जा पायरासाओ ।। (आ.नि.२१७) इत्येवं आवश्यकनियुक्तौ द्रष्टव्यम् । अष्टकप्रकरणेऽपि → जगद्गुरोर्महादानं सङ्ख्यावच्चेत्यसङ्गतम् । शतानि त्रीणि कोटीनां सूत्रमित्यादि चोदितम् ।। - (अ.प्र.२६/१) इत्येवं पूर्वपक्षोक्तिरुपदर्शितेति ध्येयम् । दानमसङ्ख्यं बोधिसत्त्वस्य गीयते । अष्टकप्रकरणे →
अन्यस्त्वसङ्ख्यमन्येषां स्वतन्त्रेषूपवर्ण्यते। तत्तदेवेह तद्युक्तम् महच्छब्दोपपत्तितः ।।
ततो महानुभावत्वात्तेषामेवेह युक्तिमत् । जगद्गुरुत्वमखिलं सर्वं हि महतां महत् ।। - (अ.प्र.२६/२-३) इत्येवं बौद्धोक्तिरावेदिता । शिष्टं स्पष्टार्थम् ।।४/१३ ।। संमाय छे. (४/१3)
ટીકાર્થ :- બૌદ્ધ લોકો એમ કહે છે કે- વીતરાગ તીર્થકર ભગવાને પરિમિત દાન આપેલ હોવાથી તેમને મહાન ન કહી શકાય. આવશ્યકનિર્યુક્તિમાં જણાવેલ છે કે “એક વર્ષમાં જિનેશ્વર ભગવંતે ही पूर्व ,८८,८०,00,0002j घन माद तुं." ग्यारे समा। बौद्धशाखमा ती ४गगुरु ગૌતમબુદ્ધ અપરિમિત દાન આપ્યું એમ સંભળાય છે. બૌદ્ધશાસ્ત્રમાં કહેવાયેલ છે કે “પર્વતોની જોડે જાણે સ્પર્ધા કરતા હોય એવા વિસ્તૃત દુકાનની હારમાળા સ્વરૂપ રત્નોના ઢગલાઓ પોતાના તેજસ્વી કિરણો વડે સૂર્યની પ્રભા ઉપર આક્રમણ કરીને ચમકી રહેલ છે. તારલાઓની શ્રેણીની જેમ તેજસ્વી મોટા મોતીઓના ઢગલાઓથી રચાયેલ આ હારો છે કે જેને પોતાના ઘરમાંથી, પોતાના હોય તેમ ઈચ્છા મુજબ લોકો લઈ જાય છે.” આમ ગૌતમબુદ્ધ અગણિત દાન આપેલ છે. જ્યારે જિનેશ્વર વિતરાગે પરિમિત દાન આપેલ છે. માટે ગૌતમબુદ્ધ મહાન છે, વીતરાગ તીર્થકર નહિ. (૪/૧૩)
ગૌતમબુદ્ધ અગણિત દાન આપ્યું. એના ઉપરથી બૌદ્ધ વિદ્વાનો એમ કહેવા ધારે છે કે “ગૌતમબુદ્ધ १. हस्तादर्श 'जिनं दा...' इति पाठः । २. त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोट्यः । अशीतिश्च शतसहस्राण्येतत्संवत्सरे दत्तम् ।।२२०।। आ.नि. ।। ३. हस्तादर्श ...गृहित' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org