________________
• एकनयोपदर्शनेऽपि वक्तुर्न मिथ्यात्वोदयः •
१२३ इत्थमेव = बालाद्यपेक्षया व्यवहारादिमात्रप्राधान्येनैव (=तबुद्धिपरिकर्मणा) तबुद्धेः = बालादिबुद्धेः परिकर्मणा = अर्थान्तरग्रहणसौकर्यरूपा' स्यात् । ___ इत्थं चात्रार्थान्तरप्रतिक्षेपाभावान्नयान्तरव्यवस्थापनपरिणामाच्च न दोषः, शिष्यमतिपरिकर्मणार्थमेकनयदेशनाया अपि सम्मत्यादौ व्युत्पादनात् ।।२६।। ____ उच्यते, बालाद्यपेक्षया व्यवहारादिमात्रप्राधान्येनैव देशनाकरणे बालादिबुद्धेः अर्थान्तरग्रहणसौकर्यरूपा = निश्चयनयाभिप्रायविज्ञानसौलभ्यलक्षणा परिकर्मणा स्यात् । “यस्य येन प्रकारेण बीजाधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ।।" - (यो.दृ.स.१३५) इति योगदृष्टिसमुच्चयकारिकाऽप्यनुषङ्गतो देशनाविधिप्रतिपादनपराऽत्रावधेया मनीषिभिः । तदुक्तं पञ्चवस्तुकेऽपि → तह वक्खाणेअव्वं जहा जहा तस्स अवगमो होइ - (पं.व.९९१) इति । न च बालादिबुद्धिपरिकर्मणेऽपि वक्तुस्तु व्यवहारमात्रप्राधान्ये मिथ्यात्वोदयापत्तिरेवेति वक्तव्यम्; इत्थञ्च = बालादिबुद्धिपरिकर्मणोद्देशेन हि अत्र = व्यवहारादिमात्रप्राधान्यकदेशनादाने गुरुहृदये अर्थान्तरप्रतिक्षेपाऽभावात् = नयान्तराभिमतार्थापलापतात्पर्यविरहात् । व्यवहारमात्रप्रधानोपदेशकरणे उपदेशकस्य मनसि तत्त्वतो निश्चयनयविषयखण्डनाभिप्रायस्स्यात्, तदा स्यादेव तस्य मिथ्यात्वोदयः । परमत्र स नास्ति । प्रत्युतोपदेशकचित्ते “प्रथमतो व्यवहारनयाभिप्रायमुद्ग्राह्य व्यवहारनयपरिणमने स्याद्वादमवलम्ब्य निश्चयनयाभिप्रायाभिमुखमेनं बालादिकं करिष्यामी"ति नयान्तरव्यवस्थापनपरिणामाच्च न = नैव धर्मदेशकस्य मिथ्यात्वादिलक्षणो दोषः स्यात् । सर्वनयात्मके भगवत्प्रवचने यथोपयोगमधिकृतनयावलम्बनस्याऽदुष्टत्वादिति (उप.र.४२ वृत्ति) व्यक्तमुक्तमेतद्ग्रन्थकृद्भिः उपदेशरहस्यवृत्तौ ।।
___ न चैकनयदेशना शास्त्रविरुद्धेति शङ्कनीयम्, शिष्यमतिपरिकर्मणार्थं = श्रोतृबुद्धिविस्फारणकृते एकनयदेशनाया = एकनयमुख्योपदेशस्य अपि सम्मत्यादौ व्युत्पादनात् = अपवादतः समर्थनात् । तदुक्तं सम्मतितर्के → पुरिसजायं तु पडुच्च जाणओ पन्नवणेज्ज अण्णयरं । परिकम्मणाणिमित्तं दाहेही सो विसेसं पि।। 6 (सं.त.कां.१/५४) इति । अभयदेवसूरिवृत्तिस्त्वेवम् → पुरुषजातं प्रतिपन्नद्रव्य-पर्यायान्यઆપવામાં આવે તો જ બાલાદિ શ્રોતાની બુદ્ધિ નિશ્ચયનયના અર્થને સમજવામાં સક્ષમ બની શકે છે. (બાલ શ્રોતા વિવેકશૂન્ય છે. તેને સીધે સીધો નિશ્ચયનય કહેવામાં આવે તો તેની બુદ્ધિ સ્થૂળ હોવાથી નિશ્ચયનયના અર્થને, અભિપ્રાયને સમજી ન શકે. તે ઊંધુ પકડી બેસે એવી શક્યતા પ્રબળ રહેલી છે. વળી, ધર્મદશકના મનમાં તો બાળ વગેરે તમામ શ્રોતાને અનેકાન્તવાદમય પદાર્થોનો જ બોધ કરાવવાનો આશય હોય છે. પરંતુ બાળ જીવની કક્ષા તેને સમજવાની ન હોવાથી વ્યવહારનયપ્રધાન દેશના આપીને વક્તા તેની બુદ્ધિને પરિકર્ષિત કરે છે.)
આમ બાળ શ્રોતાને વ્યવહારનયમુખ્ય ધર્મોપદેશ આપવામાં ઉપદેશકનો આશય નિશ્ચય નયના વિષયના ખંડનનો નથી. પરંતુ નિશ્ચયનયમાન્ય પદાર્થનું (પણ અવસરે દેશના વગેરે દ્વારા) વ્યવસ્થાપન કરવાનો અભિપ્રાય છે. આ કારણે વક્તાને મિથ્યાત્વ લાગવાનો દોષ નિરવકાશ છે. શિષ્યની બુદ્ધિને ખીલવવા માટે તેને એકનયિક દેશના આપવાનું પણ સંમતિતર્ક વગેરે પ્રસ્થમાં સમર્થન કરેલ છે. (ર/ર૬) १. हस्तादर्श '...कर्मख्या...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'प्रतिपक्षा' इत्यशुद्धः पाठः । ३. हस्तादर्श 'नात्र' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'मान्न' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org