________________
१०६
• परदर्शनेष्वपि ज्ञानत्रैविध्योपगमः • द्वात्रिंशिका-२/१५ विद्याधरीवचनेनोपलब्धस्वभावलाभोपायभावं सञ्जीविनीसद्भावं तत्र विशिष्याऽजानानया तत्प्रदेशवर्तिनी सर्वैव चारिस्तस्य चारिताऽनुषङ्गतः सज्जीविन्युपभोगाच्च स पुरुषः संवृत्त इति । एवं सर्वत्रैव कृपापरं भावनाज्ञानं भवति, हितं तु योग्यतानियतसम्भवमिति ।।१५।। १३९ वृ.) इति । एवं = यथा तस्याः स्त्रियाः पश्चात्तस्मिन् पुगवे हितकारिणी प्रवृत्तिः तथा सर्वत्रैव कृपापरं भावनाज्ञानं भवति । तदुक्तं उपदेशपदे → णाणी य णिच्छएणं पसाहई इच्छियं इहं कज्जं । बहुपडिबंधजुयंपि हु तहा तहा तयविरोहेण ।। मग्गे य जोयइ तहा केई भावाणुवत्तणणएण । बीजाहाणं पायं तदुचियाणं कुणइ एसो ।।
6 (उप.प.८८७/८८८) इति । ध्याननिर्बन्धा राज्ञी उपदेशपदोक्ताऽत्रोदाहरणत्वेन भावनीया । तदुदाहरणपर्यन्ते उपदेशपदे → इय णाणी कल्लाणं सव्वेसिं पायसो कुणति (उप.प.८९८)इत्युक्तम् । चारिसञ्जीविन्युदाहरणोपसंहारेऽपि तत्रैव → एवं णाणी बाहुल्लओ हिअं चेव कुणइ त्ति 6 (उप.प. ९०७) इत्युक्तम् । हितं तु सर्वेषां तेषां योग्यतानियतसम्भवं = स्वगतयोग्यतासत्त्वे एव सम्भवति । प्रकृतार्थे च → श्रुतज्ञानाद् विवादः स्याद् मतावेशश्च, चिन्तया । माध्यस्थ्यं, भावनाज्ञानात् सर्वत्र च हितार्थिता ।। - (वै.क.ल. ९/१०५९) इति वैराग्यकल्पलताकारिकाऽपि स्मर्तव्या ।
इदञ्चात्रावधेयम्- यद्यपि शब्दतः श्रुतादिज्ञानत्रयोल्लेखः परदर्शने उपलभ्यते । तदुक्तं बृहत्पराशरस्मृतौ- 'चित्तनं श्रुतिजं भावं भावनाभवमेव च । विद्यमात्मना सिध्येद्योगाभ्यासफलप्रदम् ।।' (बृ.परा.१२/३०७) इति । दीघनिकाये अपि पाथिकवर्गे → तिस्सो पञ्जा-चिन्तामया पञ्जा, सुतमया पञा, भावनामया पञ्जा ।। - (दी.नि. ३/१०/३०५-पृ.१७५) इत्येवं प्रज्ञात्रैविध्यमुक्तम् ।
तदनुसारेण बौद्धकविना मातृचेटेनापि अध्यर्धशतके → आगमस्यार्थचिन्ताया भावनोपासनस्य च । कालत्रयादिभागोऽस्ति नान्यत्र तव शासनात् ।। - (अ.श.८/९) इत्युक्तम् । अभिधर्मकोश-संन्यासगीतादिसंवादेन पूर्वमपि (द्वा.द्वा.२/१० पृ.९४) परदर्शनसम्मतिरत्राऽऽवेदिता । तथापि तत्त्वत एकान्तक्षणिकवादानिवर्तमानं श्रुतादिज्ञानत्रितयमनेकान्तवादे एव विश्राम्यति । अतः स्याद्वादमालम्ब्य तत्समवतारकृते श्रीहरिभद्रसूरिप्रभृतिभिः षोडशकादौ श्रुतादिज्ञानत्रितयव्यवस्थोपदर्शिता। तदनुसारेण प्रकृतग्रन्थकृताऽपि तन्निरूपणमत्राऽकारीत्यवधेयम् ।।२/१५।। એક વખત વડના ઝાડ હેઠળ બેઠી હતી ત્યારે ઝાડ ઉપર રહેલી વિદ્યાધરીના વચનથી તેણીને જાણવા મળ્યું કે “આ જ વડની નીચે એવી સંજીવિની નામની ઔષધિ છે કે જે ખાવાથી, બળદ બની ગયેલ એવો પોતાનો પતિ પોતાના મૂળ માનવીય શરીરને પ્રાપ્ત કરી શકે.” પરંતુ તે વડલાના ઝાડની નીચે અનેક ઘાસ વગેરે વનસ્પતિઓમાંથી સંજીવિની ઔષધિને તે વિશેષરૂપે જાણતી ન હતી. તેથી તેણીએ તે સ્થાનમાં રહેલ બધો જ ચારો બળદને ચરાવ્યો. ઘાસચારો ચરતાં ચરતાં, આનુષંગિક રીતે સંજીવિની ઔષધિને પણ તે બળદે ખાધી. તેના લીધે તે બળદે મૂળ મનુષ્ય સ્વરૂપને પ્રાપ્ત કર્યું. જેમ બળદ બનેલ પોતાના પતિનું હિત કરવાની બુદ્ધિ તે સ્ત્રીને પાછળથી થઈ તેમ બધા જ જીવો ઉપર પહેલેથી જ હિત કરવામાં તત્પર ભાવનાજ્ઞાન હોય છે. (આવા ભાવનાજ્ઞાનથી સર્વ જીવોને હિત થાય તેવી પ્રવૃત્તિ થાય છે. પરંતુ જીવોનું હિત તો તેમની યોગ્યતાને અનુસરીને જ થાય છે.)(ર/૧૫)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org