________________
१३
• बहुदोषाऽऽपादकगुणस्य त्याज्यता • तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पाऽसुखश्रमात् । पृथिव्यादौ जिनार्चादौ यथा तदनुकम्पिनाम् ॥३॥
तत्रेति । तत्र = भक्त्यनुकम्पयोर्मध्ये आद्या = अनुकम्पा दुःखिना = दुःखार्तानां पुंसां दुःखोद्दिधीर्षा = दुःखोद्धारेच्छा, अल्पानामसुखं यस्मादेतादृशो यः श्रमस्तस्मात् (= दुःखोदिधीर्षाल्पाऽसुखश्रमात्)। इत्थं च वस्तुगत्या बलवदनिष्टाननुबन्धी यो दुःखिदुःखोद्धारस्तद्विषयिणी स्वस्येच्छाऽनुकम्पेति फलितम्। उदाहरति- यथा जिनार्चादौ' कार्ये पृथिव्यादौ विषये तदनुकम्पिनां उवगिण्हति सव्वं वा सबाल-वुड्ढाउलं गच्छं - (नि.भा.६६११) इत्युक्तम् । अत एव भिक्षुकाध्ययनेऽपि → जं किंचि आहार-पाणगं विविहखाइमं साइमं परेसिं ल« । जो तं तिविहेण नाणुकंपे मण-वयण-कायसंवुडे न स भिक्खु ।। 6 (उत्तरा.१५/१२) इत्युक्तम् । परेभ्यो गृहस्थेभ्यो विविधमाहारपानकं खादिम-स्वादिमं लब्ध्वा मनोवाक्काययोगेन ग्लान-बालादीन् नानुकम्पते न स भिक्षुरिति तद् व्याख्यालेशः ।।१/२।।
___ तत्र = भक्त्यनुकम्पयोः मध्ये आद्या = अनुकम्पा इति । अल्पस्वरत्वादभ्यर्हितत्वाद्वा भक्त्याः समासे पूर्वनिपातेऽपि अर्थक्रमापेक्षया पश्चानुपूर्व्या वा आद्याऽनुकम्पैवेति न दोषः । असुखं = दुःखं, अनुष्टुभि पञ्चमवर्णस्य ह्रस्वत्वात् दुःखं विहायाऽसुखोपादानमिति ध्येयम् । स्तोकव्ययेन बहुलाभस्येष्टत्वादनुकम्पा न वर्जनीया, तदुक्तं निशीथचूर्णां → दोसो वि जो य बहुगुणो स पित्तव्यो, गुणो वि जो बहुदोसो स परित्याज्य - (नि.चू.उ.१४ भाग-३/पृ.४७१) । वस्तुगत्या = परमार्थतो बलवदनिष्टाननुबन्धी = बलवद् यदपरिहार्यं स्वपरयोरनिष्टं तस्यानाक्षेपकः यो दुःखिदुःखोद्धारः । ततश्च मत्स्यबन्धकलुब्धक-सौकरिकादिभ्यो निर्धनेभ्यो जाल-हिंस्रशस्त्रप्रदानादिना क्रियमाणो दुःखोद्धारोऽत्र व्यवच्छिन्नः । बुभुक्षितस्याऽऽतुरस्याऽपथ्यदानेन जायमानो दुःखोद्धारोऽपि परिहृतः । न च रुग्णयाचकादेः कटुकौषधप्रदानादिना रोगापहारकरणाभिलाषेऽव्याप्तिरिति वाच्यम्, गदपरिहाराविनाभाविनः कटुकभैषजाऽऽस्वादस्याऽनिष्टत्वेऽप्यायापेक्षया व्ययस्याऽल्परूपत्वात्, रोगिणो बलवदनिष्टत्वेन प्रतिभासनेऽपि परमार्थतोऽतथात्वादिति भावनीयम् । બનવા છતાં ગૃહસ્થના સમકિતને અતિચાર લગાડનાર બને છે. તેવા ગૃહસ્થની પાસે સમકિત ન હોય તો તેવું હીનત્વબુદ્ધિપ્રયુક્ત સુપાત્રદાન દાતારના મિથ્યાત્વને ગાઢ બનાવે છે.” (૧/૨)
ગાથાર્થ :- તેમાં અનુકંપા = અલ્પ જીવોને અસુખ = દુઃખ થાય તેવા શ્રમથી દુઃખીઓના દુઃખનો ઉદ્ધાર કરવાની ઈચ્છા,જેમ કે જિનપૂજા વગેરેમાં પૃથ્વી વગેરે જીવોના વિશે તેની અનુકંપાવાળા જીવોની (= श्रीओनी) दु:पोद्धार ६२७८. (१/3)
હ અનુક્યાનું તાત્વિક લક્ષણ છે ટીકાર્થ :- અનુકંપા અને ભક્તિની અંદર પ્રથમ અનુકંપા એટલે અલ્પ જીવોને અસુખ = દુઃખ જેનાથી થાય તે શ્રમ દ્વારા દુઃખથી પીડિત એવા જીવોના દુઃખનો ઉદ્ધાર (= દૂર) કરવાની ઈચ્છા. આ પ્રમાણે કહેવાથી અનુકંપાનું લક્ષણ એ ફલિત થશે કે વાસ્તવિક રીતે બળવાન અનિષ્ટને ન લાવે તેવો દુઃખીઓના દુઃખનો ઉદ્ધાર કરવાને વિશે પોતાની ઈચ્છા = અનુકંપા. આનું ઉદાહરણ શ્રીમદ્જી १. हस्तादर्श '... दिकार्ये' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org