________________
• दानधर्मस्य प्राथम्याऽऽवेदनम् • द्वात्रिंशिका-१/१ श्रेयोभूतानेकशास्त्रार्थसङ्ग्रहं मनसिकृत्य द्वात्रिंशिकाप्रकरणमारभमाणो ग्रन्थकारो दानधर्मस्य प्राथम्येन परममङ्गलरूपत्वादादौ तद्द्वात्रिंशिकामाहद्रव्यास्तिकनयेन ग्रन्थकार-टीकाकारयोरैक्येऽपि ग्रन्थकर्तृत्व-टीकाकर्तृत्वलक्षणपर्याययोः पर्यायास्तिकनयेन भेदाट्टीकाकृत् स्वातन्त्र्येण मङ्गलादिप्रतिपादिकामादिमकारिकामाह- ऐन्द्रेति । अनेन स्वेष्टसिद्धसारस्वतमन्त्रप्रधानबीजस्मरणकरणेनानुषङ्गतो वाग्देवतां प्रति स्वकृतज्ञता प्रदर्शिता मुख्यतया च जिनपतेर्महत्ताऽऽविष्कृता, तदीयचरणद्वितयस्याऽनेकराजाधिराजाभिवन्द्यसकलाऽऽखण्डलवन्दितत्वात् । 'यामलमि'ति यमलानां = युगलिकानां सम्बन्धिनं तं आदिनाथाभिधानं यामलं जिनपतिं = श्रुतजिनावधिजिन-मनःपर्यवजिन-केवलजिनानामधिपतिं तीर्थकरमिति यावत् । तं समाश्रितां यां भारती योगिनोऽपि = वक्ष्यमाण(द्वा द्वा.१९/ २२-२३-२४ भा.५)कुलयोगि-प्रवृत्तचक्रयोगिनोऽपि अलं = अत्यन्तं विनमन्ति = विशेषेण नमस्कुर्वन्ति सा भारती मम सदा भारती = वाणीं ददातु। भारतीपदवाच्या वाक् स्वनिष्ठोत्पाद्यतानिरूपितोत्पादकतासम्बन्धेन जिनपतिसमाश्रिता, भारतीपदाभिधेया श्रीशारदा तु स्वनिष्ठाराधकतानिरूपिताराध्यतासम्बन्धेन जिनपतिसमाश्रिता = जिनपतिनिष्ठेति ध्येयम् ।।
दान-शील-तपो-भावलक्षणधर्मचतुष्के दानधर्मस्य प्राथम्येन = पूर्वानुपूर्विक्रमापेक्षया प्रथमभावेन, तदुक्तं दानविंशिकायां→ धम्मस्साइपयमिणं जम्हा सीलं इमस्स पज्जते - (दा.विं.१९) 'इणं' इति दानम् । पञ्चवस्तुकादौ (१९८/१९९/२००) अपि दानधर्मस्य शीलादिपूर्ववृत्तित्वमुपपादितम् । यथोक्तं योगबिन्दौ अपि हरिभद्रसूरिभिः → धर्मस्याऽऽदिपदं दानं - (यो.बि.१२५) इति । यद्वा → सुखसाध्यं दानमेव सर्व-धर्मेषु कीर्तितम् - (सं.गी.१/१२) इति संन्यासगीतावचनात् दानस्य धर्मान्तरापेक्षया सुकरत्वेन प्राथम्यम् । यद्वा परेषामपि सद्धर्मप्रशंसादिनिमित्तत्वात् प्राथम्येन = प्राधान्येन, यद्वा सदनुष्ठानप्रारम्भे नानाजनमनःप्रसादकारित्वापेक्षया प्राथम्येन = अभ्यर्हितत्वेन, यद्वा तीर्थकृद्भिरपि निष्क्रमणादावाचरितत्वापेक्षया प्राथम्येन = श्रेष्ठतया परममङ्लरूपता प्रसिद्धा । परममङ्गलरूपत्वात् आदौ = ग्रन्थारम्भे तद्वात्रिंशिकां = दानधर्मद्वात्रिंशिकां आह । શબ્દનો અર્થ સરસ્વતી, વાણી વગેરે થાય છે. સરસ્વતી માતા આરાધ્યતાસંબંધથી જિનપતિને આશ્રિત છે. સ્વનિષ્ઠ આરાધતાનિરૂપિતઆરાધ્યતાસંબંધથી શારદાદેવી જિનપતિમાં આશ્રિત = રહેલ છે. સ્વપદથી સરસ્વતી માતા લેવા. ભારતી શબ્દનો અર્થ વાણી કરીએ તો જિનપતિ વાણીના ઉત્પાદક હોવાથી ઉત્પાદકતાસંબંધથી = સ્વનિષ્ઠઉત્પાદ્યતાનિરૂપિતઉત્પાદકતાસંબંધથી વાણી જિનપતિમાં આશ્રિત = રહેલી છે. જિનપતિમાં આશ્રિત હોવાથી તે વાણીને- શારદામાતાને યોગીઓ પણ નમસ્કાર કરે છે - આવું કહેવા દ્વારા જિનવાણીની મહત્તા ઉપાધ્યાયજીએ બતાવેલ છે. પ્રસ્તુતમાં ગ્રંથકાર અને ટીકાકાર એક જ હોવા છતાં ટીકાકાર તરીકે ઉપાધ્યાય યશોવિજયજી ગણિવર્યશ્રીએ સ્વતંત્ર મંગલ શ્લોક બનાવેલ છે.
श्रेयो. प्रत्यास्१३५ मने शास्त्रार्थनो मनमा संग्रड रीने द्वात्रिंशि.1५४२९नो शुभारंभ ४२ता ગ્રંથકાર શ્રીમજી દાનધર્મદ્રાઝિશિકાને પ્રારંભમાં જણાવે છે, કારણ કે દાનધર્મ પ્રથમ = પ્રધાન = શ્રેષ્ઠ હોવાથી પરમમંગલસ્વરૂપ છે.
વિશેષાર્થ :- શીલ, તપ, જપ વગેરે અનેક ધર્મ મંગલસ્વરૂપ હોવા છતાં દાનધર્મને પરમમંગલ કહેવાનું કારણ એ છે કે દાનધર્મ પ્રથમ-પ્રધાન છે. દાન કરવાથી જીવમાં વિશાળતાનો પરિણામ આવે
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org