SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १८ १८ अनुवाद श्री सुमतिसागरमनिविरचितं श्रीसरस्वतीस्तोत्रम् । द्रुतविलंबित - सरस शांति सुधारस. सकललोकसुसेवितपत्कजा वरयशोजितशारदकौमुदि। निखिलकल्मषनाशनतत्परा, जयतु सा जगतां जननी सदा ॥१॥ कमलगर्भविराजितभूवना, मणीकिरीटसुशोभितमस्तका। कनककुण्डलभूषितकर्णिका, जयतु सा जगतां जननी सदा ॥२॥ वसुंहरिद्गजसंस्नपितेश्वरी विधुतसोमकला जगदीश्वरी। जलजपत्रसमानविलोचना, जयतु सा जगतां जननी सदा ॥३॥ निजसुधै र्यजितामरभूधरा निहितपुष्करवृंदलसत्करा । समुदितार्कसदृक्तनुवल्लिका, जयतु सा जगतां जननी सदा ॥४॥ विविधवाञ्छितकामदघाम्बुता विशदपद्मनदान्तरवासिनी। सुमतिसागरवर्द्धनचन्द्रिका, जयतु सा जगतां जननी सदा ॥५॥ इति सुमतिसागरमुनिकृत स्तोत्रं समाप्तम्। सकललोक द्वारा अच्छी तरह से सेवित चरणकमलवाली; श्रेष्ठयशसे शरत्पूर्णिमा की चांदनी को जीतनेवाली; संपूर्ण पापों का नाश करने में तत्पर ऐसी वह जगज्जननी सरस्वती सदैव जय प्राप्त करे। कमल के मध्यभाग में विशिष्ट शोभायुक्त त्रिभुवनवाली; मणिमय मुकुट से अत्यन्त तेजस्वी मस्तकवाली; सुवर्णकुंडलोंसे देदीप्यमान कर्णवाली ऐसी वह जगजननी सरस्वती सदैव जय प्राप्त करे। अष्ट दिग्गजों (दिशाओंके हाथी) के द्वारा जिसको स्नान कराया जाता है ऐसी; चन्द्रकलाधारिणी; जगत्स्वामिनी; कमलदल समान नेत्रवाली ऐसी वह जगजननी सरस्वती सदैव जय प्राप्त करे। ३. देवेन्द्रों के द्वारा अपने अमृत से पूजित; धारण किये हुए नीलकमलों के गुच्छ से सुशोभित हाथोंवाली; अच्छीतरह उदित सूर्य के समान; लता के समान (कोमल) शरीरवाली ऐसी वह जगज्जननी सरस्वती सदैव जय प्राप्त करे। ४. विविध प्रकार के मनोरथ की पूर्ति में कामधेनु समान; अतिशय स्वच्छ कमल-सरोवर में निवास करनेवाली; सुबुद्धिरूप समुद्र की वृद्धि में चांदनी समान एवं सुमतिसागरमुनि की विकास करने में चंद्रिका समान वह जगजननी सरस्वती सदैव जय प्राप्त करे। ५. । समाप्तम्। ૧૮ ભાષાક્તર १९ ॥ श्रीसरस्वती स्तोत्रं॥ સકલલોકો વડે સારી રીતે સેવાયેલાં ચરણકમળવાળી. શ્રેષ્ઠ એવા યશથી શરદપૂર્ણિમાની ચાંદની ને જીતનારી, સંપૂર્ણપાપોનો ना२।७२वामा तत्पर, तनी ४ननी (भा) (सरस्वतीहवी) હંમેશા જય પામે. કમળના મધ્યભાગમાં વિશેષે શોભાપામે લી (ત્રણ) ભુવનવાળી, મણિ (રતન)મય મુગટથી અત્યંત તેજસ્વી મસ્તકવાળી, સુવર્ણકુંડલોથી દેદીપ્યમાન કર્ણ(કાન)વાળી તે જગત જનની (સરસ્વતી દેવી) હંમેશા જય પામે. ૨ આઠદિગ્ગજો (દિશાઓના હાથી) દ્વારા સ્નાન કરાયેલી એવી દેવી, ચંદ્રકલાને ધારણ કરનારી, જગતની સ્વામિની, કમળપત્રસમાન નયનવાળી તે જગતજનની (સરસ્વતી દેવી) હંમેશા જય પામે. ઈન્દ્રો દ્વારા પોતાના અમૃતવડે જ પૂજા (સન્માન) કરાયેલી, ધારણ કરેલા નીલકમળોનાં ગુચ્છાઓથી દેદીપ્યમાન હસ્તવાળી સારી રીતે ઉદયપામેલા સૂર્ય સરખી, વેલડી જેવા દેહવાળી તે જગતજનની હંમેશા જય પામે. જુદા જુદા પ્રકારના મનવાંછિત પૂરવામાં કામધેનુ ગાય સરખી અત્યંત વિશદ (સ્વચ્છ) પદ્મ સરોવરની અંદર વસનારી સુબુદ્ધિરૂપી સાગરને વધારવામાં ચંદ્રિકાસરખી સુમતિસાગરમુનિની પ્રગતિ કરનારી ચંદ્રિકા તે જગતની માતા હંમેશા જય પામે. वाग्वादिनी नमस्तुभ्यं वीणापुस्तकधारिणी। मह्यं देहि वरं नित्यं हृदयेषु प्रमोदत: ॥१॥ काश्मीरमण्डनी देवी हंसस्कन्धसुवाहने। ममाऽज्ञानं विनाशाय कवित्वं देहि मे वरम् ॥२॥ जयत्वं विजयादेवी कवीनां मोदकारिणी। देहि मे ज्ञान-विज्ञानं वाग्वादिनी सरस्वती ॥३॥ ॐ ह्रीं श्रीभगवती देवी श्रीं देहि वरानने । वाञ्छितार्थं प्रदात्री च वद वद वाग्वादिनी नमः ॥४॥ लक्षजापेन मन्त्रोऽयं गणित्वैकादशाचाम्लैः । इति स्तुता महादेवी सर्वसिद्धिप्रदायिका ॥५॥ इदं स्तोत्रं पवित्रं च ये पठन्ति नरः सदा। तस्य नश्यन्ति मूढत्वं प्राप्नोति मंगलावलीम् ॥६॥ सरस्वतीस्तोत्रमिदं पवित्रं गुणैर्गरिष्ठं निजमंत्रगर्भितम् । पठन्ति ये रम्यमहर्निशं जना: लभन्ते ते निर्मलबुद्धिमंदिरम् ॥७॥ । सम्पूर्णम्। -: संपूर्ण: ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy