SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्री बापभट्टिसूरिकृतअनुभूत सिद्धसारस्वतस्तवः । सरस शांति सुधारस - द्रुतविलंबितछंद पाटण हे. ज्ञा. भं. प्रत नं. १३८५१, डभोई प्रत नं. ५५६/५२२९, ५६२/ प३९२ तथा सूरत ह. लि. ज्ञा. भ. प्रत नं. ४३५/३९९२ चंचच्चन्द्रमुखी प्रसिद्ध महिमा स्वाच्छन्द्यराज्यप्रदाऽनायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्तित:१९ । देवी संस्तुतवैभवा मलयजालेपाङरङ्गद्युतिः सा मां पातु सरस्वती भगवती त्रैलोक्यसञ्जीवनी ॥१२।। स्तवनमेतदनेकगुणान्वितं पठति यो भविकः प्रमना: प्रगे१२ । स सहसा मधुरैर्वचनाऽमृतैर्नृपगणानपि रञ्जयति स्फुटम् ॥१३।। ना । इति सरस्वतीस्तव: सम्पूर्ण :। ॐ ह्रीं क्लीं ब्लूँ श्री हसकल ह्रीं ऐं नमः । ભાષાન્તર कलमरालविहङ्गमवाहना सितदुकूल-विभूषणलेपना। प्रणतभूमिरुहामृतसारिणी प्रवरदेह-विभाभरधारिणी ॥१॥ अमृतपूर्णकमण्डलुधारिणी त्रिदशदानव-मानवसेविता। भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् ॥२॥ जिनपतिप्रथिताखिलवाङ्मयी गणधराननमण्डपनर्तकी। गरमुखाम्बज-खेलनहंसिका विजयते जगति श्रुतदेवता ॥३॥ अमृतदीधिति-बिम्बसमाननां त्रिजगति जननिर्मितमाननाम् । नवरसामृतवीचि-सरस्वतीं प्रमुदित: प्रणमामि सरस्वतीम् ॥४॥ विततकेतकपत्र-विलोचने विहितसंसृति-दुष्कृतमोचने। धवलपक्षविहङ्गमलाञ्छिते जय सरस्वति ! पूरितवाञ्छिते ॥५॥ भवदनुग्रहलेशतरङ्गितास्तदुचितं प्रवदन्ति विपश्चितः। नृपसभासु यत: कमलाबला-कुचकलाललनानि वितन्वते ॥६॥ गतधना अपि हि त्वदनुग्रहात् कलितकोमल-वाक्यसुधोर्मयः। चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नरा: ॥७॥ करसरोरुह-खेलनचञ्चला तव विभाति वरा जपमालिका। श्रुतिपयोनिधिमध्यविकस्वरोज्ज्वल-तरङ्गकलाग्रह -साग्रहा।।८।। द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजरुजां भयम्। तव गुणावलिगानतरङ्गिणांन भविनां भवति श्रुतदेवते ॥९॥ ॐ ह्रीं क्लीं ब्लूँ तत: श्री तदनु हसकलह्रीं अथो ऐं नमोऽन्ते, लक्षं साक्षाजपेद् य: कर समविधिना सत्तपा ब्रह्मचारी। निर्यान्ती चन्द्रबिम्बात् कलयतिमनसा त्वां जगच्चन्द्रिकाभां, सोऽत्यर्थं वह्निकुण्डे विहितधृतहतिः स्याद्दशांशेन विद्वान् ॥१०॥ शार्दूल. रेलक्षणकाव्यनाटककथाचम्पूसमालोकने क्वायासं वितनोषि बालिश मुधा किं नम्रवक्ताम्बुजः । भक्त्याराधय मन्त्रराजसहितां दिव्यप्रभा भारती येन त्वं कवितावितान सविताद्वैतप्रबुद्धायसे ॥११॥ મનોહર હંસપક્ષી રૂપ વાહનવાળી, શ્વેત વસ્ત્ર, અલંકાર અને पथी (सुगंधी द्रव्य) युत, प्रम रेता (प्राणीसो) ३पी વૃક્ષોનું (સિંચન કરવામાં) અમૃતની નીક જેવી, ઉત્તમ શરીરની કાન્તિના સમૂહને ધારણ કરનારી, અમૃતથી ભરેલા એવા કમરડળ વડે મનોહર તેમજ દેવ, દાનવ અને માનવો વડે સેવિત એવી ઉત્તમ ભગવતી સરસ્વતી મારા નેત્ર-કમલને સર્વદા પવિત્ર કરો.. (अर्थात् मनेशन आपो.). १...२ જિનેશ્વરે પ્રસિદ્ધ કરેલા સમસ્તસાહિત્યરૂપ, વળી ગણધરોનાં મુખરૂપ મડપને વિષે નૃત્ય કરનારી તેમજ ગુરુનાં વદન કમલને વિષે ક્રીડા કરનારી હંસિકા એવી શ્રુત-દેવતા (સરસ્વતી) વિશ્વમાં વિજયી વર્તે છે. ચન્દ્ર-મડલ સમાન મુખવાળી, ત્રણે જગતના લોકો વડે સન્માન પામેલી તેમ જ નવરસરૂપી અમૃતના કલ્લો લોથી (મોજાઓથી) પરિપૂર્ણ નદી સમાન એવી સરસ્વતીને હું હર્ષપૂર્વક પ્રણામ કરું છું. हे विस्तृत 318 (8451) न पत्रपत्रिवाणी;(शार(1)! કરાવ્યો છે સંસાર રૂપી પાપનો ત્યાગ જેણે એવી હે (વાગીશ્વરી)! હે શ્વેત પાંખવાળા પક્ષીથી અંકિત (અર્થાત્ હે હંસરૂપ વાહન વાળી श्रुत-हेपता)! पूर्णा छ मनोरथोने एो मेवी हे (भारती)! હે સરસ્વતી તું! જયવંતી વર્ત. આપની કૃપાના અંશથી ચંચળ બનેલા પંડિતો રાજ-સભામાં એવું ઉચિત બોલે છે કે જેથી કરીને તેઓ લક્ષ્મીરૂપી લલનાનાં સ્તનની કલાની ક્રીડાનો વિસ્તાર કરે છે. (અર્થાત્ રાજસભામાં लक्ष्मी प्राप्त हरे छे.). टी. १, भषिता । २. संस्कृत-संश्रित । ३. कलनानि-कलितानि । ४. सहसा ग्रहा। ५. ॐ ह्रीं श्रीं क्ली - ॐ क्लीं ब्लों ततः श्री - ॐ ह्रीं ऐं क्लीं ब्ल । ६. कलिशुभविधिना - सुचितरसुमनाः । ७. शांत्यर्थ । ८. महिमांसेनानिशं नेनानिशं । ९. सविदिक्षु । टी. १०. विशाल नयना । ११. भावत: - वन्दिता। १२. प्रसुदा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy