SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आप सत्य है। देवता और मनुष्योको अच्छी तरह से सेवनीय, हे देवी ! सेवकसे भी सेवा करने लायक है, क्योंकि, जगतके सारे सूर्य तुम्हारे समान देदीप्यमान नहीं है, सुंदर सकल विद्याको देनेवाली, तू हरवक्त नवीन है, इसलिए यदि आपही प्रसाद करें तो कामधेनु गाय से क्या? जो देवस्वरूप (पवित्र) होकर भक्तिसे (माँका) सतत स्तुतिगान करते हैं, (उसकी) मूढता (अविवेक)को माँ दूर कर देती है और तुम्हारी सेवा जो पुनः पुनः करते है वो शीघ्रतासे श्रेय सुखको पाते हैं, हे माता! अपने चित्तमें तुझको जो बार बार धारण करते है (वो) सुंदर स्वरुपसें हमेशा दिखाई देता है और उसके आगे राजा स्वयं दोनों हस्त जोडकर नर्तकी की तरह बार बार नृत्य करता है। अपनी शक्ति (ताकत)से पराक्रमवाली, जगत्जननी ! तीन लोकमें फैली हुई हे देवी! तुम्हारें पूरा प्रभावको कहनेके लिये कोई भी समर्थ नही है, ब्रह्मा नही, शंकर नही, विष्णु नही, बृहस्पति नही और इन्द्रभी नही ऐसी तू अगोचर हृदयवाली हे वाग्वादिनी ! (सरस्वती) मेरी रक्षा करना। प्रात: कालमें पवित्र चित्तवाले भक्तिसे युक्त बनकर जो आदमी (यह) श्रुतदेवताका स्तोत्र गिनते है वो सारे विद्या विलासको - विपुल प्रकाशको एवं समस्त लक्ष्मीके स्थानको प्राप्त करते है। ९ वाणी ! वाणि विचित्रभरपद-प्रागल्भ्यश्रृङ्गारिणी, नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ॥३॥ देवि! त्वद्धृतचन्द्रकान्तकरकच्योतत्सुधानिर्झर स्नानानन्दतरङ्गितं पिबति य: पीयूषधारारसम् । तारालंकृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो, वक्त्रेणोद्रिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥४॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा पत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः । देवि! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं, ब्राह्मि ! बह्मपदस्य वल्गति वचः प्रागल्भ्यदुग्धाम्बुधेः ॥५॥ नाभीपाण्डुरपुण्डरीककूहराद् हृत्पुण्डरीके गलत् - पीयूषद्रववर्षिणि! प्रविशतीं त्वां मातृकामालिनीम्। दृष्टवा भारति! भारती प्रभवति प्रायेण पुंसो यया, निर्ग्रन्थोऽपि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ॥६॥ त्वां मुक्तामयसर्वभूषणधरां शुक्लाम्बराडम्बरां, गौरी गौरिसुधांतरङ्गधवलामालोक्य हृत्पङ्कजे। वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करां, न स्यात् कः शुचिवृत्त-चक्ररचनाचातुर्यचिन्तामणिः ॥७।। पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां, यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गतगद्यपद्यलहरी लीलाविलासामृतैः, सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव तद्वेदान्तशिरस्तदोङ्कृतिमुखं तत् तत्कलालोचनं, तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्यांऽहि च । यस्त्वद्वद्म विभावयत्यविरतं वाग्देवि! तद् वाङ्मयं, शब्दब्रह्मणि निष्ठित: स परमब्रह्मैकतामश्नुते वाग्बीजं स्मरबीजवेष्टितमतो ज्योति:कला भदबहि रष्टद्वादश-षोडशद्विगुणितंद्वयष्टाब्जपत्रान्वितम्। तबीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे, ___ हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥९॥ ॐ ह्रीं श्रीं स(ह)ह्रीं सबीजकलितां वाग्वादिनीदेवतां, गीर्वाणासुरपूजितामनुदिनं काश्मीरदेशेभवाम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं, बुद्धिज्ञानविचारसार सहितः स्याद् देव्यसौ साम्प्रतम् ।।१०।। । समाप्तम्। ॥७॥ श्रीबाप्पभट्टिसरिकृत श्री सरस्वतीकल्प स्तोत्रम्। शार्दूल. स्नातस्या प्रतिम....... ॥८॥ ॥१॥ अन्त: कुण्डलिनि प्रसुप्तभुजगाकारस्फुरद्विग्रहां, शक्तिं कुण्डलिनीं विधाय मनसा हुंकारदण्डाहताम् । षट्चक्राणि विभिद्य शुद्धमनसां प्रद्योतनद्योतनी, लीनां ब्रह्मपदे शिवेन सहितामेकत्रलीनां स्तुम: कन्दात् कुण्डलिनि ! त्वदीयवपुषा निर्गत्य तन्तुत्विषा, किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्बह्मरन्ध्रादधः । यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽत्र भूमण्डले, तन्मन्ये कविचक्रवर्तिपदवीच्छत्रच्छलाद वल्गति यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छल चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुलं ध्यायति। ॥२॥ टी.१. वाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy