SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ वकै ख्यातानुयोगैस्त्रिभिरभिनयनैर्दर्शनज्ञानवृत्तैः हस्तैः व्याख्याक्षमालामभयफलकलितै राजते या च देवी। सेऽयं चंद्रावदाता बिसकुसुमगता श्यामकंठाधिरूढा। ब्राह्मी भव्याभिवृद्धिं जनयतु सततं विश्वविज्ञानदानैः ॥५७॥ मंत्र: ॐ ऐं हस्क्लीं व्हस्क्लौ वाग्देव्यै नमः ।। कंकेल्यङ्कर कोमलांघ्रिकमलां कर्पूरहारद्युतिं, पाशाम्भोरुहपुस्तकाभयकरां हंसाधिरूढां सतीम् । आहारोभयशास्त्रभेषजमहादानोपदेशान्वितां, भक्तानां विदुषां सदैव वरदां भाषां भजामो वयम् ॥५८॥ देवी सरस्वती कार्या सर्वाभरणभूषिता। चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता ॥५९॥ पुस्तकं चाक्षमाला च तस्या दक्षिण हस्तयोः । वामयोश्च तथा कार्या वैणवी च कमण्डलुः ॥६॥ पीतं स्तम्भादिकार्ये सितमतिसुभगे शान्तिके वाग्विधाने आकृष्टौ वश्यकामे जपकुसुमविभं......... उच्चाटे धुम्रवर्णस्फटिकमणि निभं खेचरत्वं ददाति व्यामोहं मोक्षहेतुं परमपर पांतु नो जैनशक्तिः ॥६॥ एन्दवज्योतिरानंददा (यि) नी श्रुतदेवता। सर्वात्मचेतसि स्वैरं भावान् प्रोद्भावयत्विह ॥६२।। तत्त्वार्थसूत्रबालावबोध हंसीव वदनाम्भोजे या जिनेन्द्रस्य खेलति। बुद्धिमांस्तामुपासीत नकः शुद्धां सरस्वतीम् ॥६३॥ लब्धोदयायां हृदये यस्यां प्रक्षीयते नमः । पुण्यप्रभारलभ्यां तां क्लां कामप्युपास्महे ॥६४॥ इयमुचितपदार्थोल्लापने श्रव्यशोभा, बुधजनहितहेतुर्भावनापुष्पवाटी। अनुदिनमित एव ध्यानपुष्पैर, दारैर्भवतु चरणपूजा जैनवाग्देवतायाः ॥६५॥ कमलगर्भविराजितभूघना, मणिकिरीटसुशोभितमस्तका। कनककुण्डलभूषितकर्णिकर्का, जयतु सा जगतां जननी सदा ॥६६।। सरस्सईए सत्तस्सरणोसवयणवसहीए। जीयगुणे हिं कविवरा, मया वि नामेण जीवंति। यत् कारुण्यकणस्पर्शात् सर्व: शब्दार्थविस्तरः । करामलकवद् भाति, शारदा सा प्रसीदतु ॥६७॥ विद्याबीजानि जानेयां नेमुषां दातुमुद्यता अक्षमालाच्छलाद् धते, पाणी सा पातु भारती ॥६८॥ प्रकटपाणितले जपमालिका, कमलपुस्तक वेणुवराधरा, धवलहंससमा श्रुतवाहिनी, हरतु मे दुरितं भुवि भारती ॥६९।। आजहरू नगर्यां कृतवति वसतिं वेद गर्भात्मजे वाग, मार्कण्डेशाननस्थां, त्रिदशपतिनुतां, सद्गुणासक्तचित्ताम् । निःसीम क्षेमकी विकचकजमुखीं वत्सलां सत्कवीनां, प्रत्यूहव्यूहहीजगति तनुमतां त्वां सदैवं नुवेऽहम् ॥७०॥ या माति नौ सकलशास्त्रसरस्वती वः, विश्वं पुनाति च सुपर्व सरस्वती वः । क्रीडां तनोति जिनवक्त्रसरस्वती व; देयादियं सुखशतानि सरस्वती वः ।। ॥७१|| यस्या:प्रसादपरिवर्धितशुद्धबोधा, पारं व्रजन्ति सुधियः श्रृततोयराशेः सानुग्रहा मम समीहितसिद्धयेऽस्तु, सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥७२॥ धातुश्चतुर्मुखी कण्ठ-शनाटकविहारिणीम्। नित्यं प्रगल्भवाचालामुपितिष्ठे सरस्वतीम् ॥७३॥ वीणावादनदम्भेन शास्त्रतत्त्वविकासिका। हंसासनमुपासीना वाग्देवी श्रेयसेऽस्तुनः ॥७४।। यस्याः प्रसादविरहे मूकत्वं सर्वदा स्फुटम्। तामेकां वागधिष्ठात्री महादेवीमुपास्महे ॥७५।। सूक्ष्माय शुचये तस्मै नमो वाक् तत्वतन्तवे। विचित्रो यस्य विन्यासो विदधाति जगत्पटम् ||७६।। पातु वो निकषग्रावा मतिहेम्न: सरस्वती। प्राज्ञेतरपरिच्छंद वचसैव करोति या ॥७७।। जलदुग्धनिर्णयविद्यौ यस्या वाहोऽपि विश्रुतो दक्षः । सा सदसत्त्वविबोधक वागीशा स्तान्ममा गति: ||७८॥ करबदरसदृशमखिलं भुवनतलं यत्प्रसादत: कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ||७|| शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम्। करुणामसृणैः कटाक्षपातैः कुरु मामम्बकृतार्थ सार्थवाहम् ।।८।। आशासु राशी भवदङ्गवल्ली भासैव दासीकृतदग्धसिन्धुम् । मन्दस्मितैर्निन्दित सारदेन्दं वन्देऽरविन्दासन सुन्दरि ! त्वाम् ।।८।। इन्द्रवजा. वचांसि वाचस्पतिमत्सरेण साराणि लब्धं ग्रहमण्डलीव। मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः ॥८२।। उपजाति. २१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy