________________
-: शाक्षरी सरस्वती मन्त्रप्रयोग :
अस्य श्री सरस्वती दशाक्षरमन्त्रस्य कण्वऋषिः, विराट्र छन्दः, वाग्वादिनीदेवता विद्या प्राप्त्यर्थे सर्वेष्ट सिद्धये जपे विनियोगः । अथ ऋष्यादिन्यासः
मस्त उपर हाथ राजी जोस, ॐ कण्वऋषये नमः । (शिरसि) भुज उप हाथ राजी जोलपुं. विराट् छन्दसे नमः । ( मुखे) ६ध्य उपर हाथ राजी जोस. ॐ वागीश्वर्यं देवतायै नमः । (हदि) सर्व अंग पर हाथ रखता जोतपुं. विनियोगाय नमः (सर्वाङ्गे) । । इति ऋष्यादि न्यासः ।
अथ मन्त्रवर्णन्यासः
१. मस्त उपर हाथ राजवो. ૨. જમણા કાન ઉપર
१. ॐ वं नमः । ( शिरसि) २. ॐ दं नमः । (दक्ष श्रवणे) ३. ॐ वं नमः । (वाम श्रवणे)
४. ॐ दे नमः । (दक्षिणनेत्रे)
५. ॐ वां नमः । (वामनेत्रे) ६. ॐ ग्वां नमः ।
(दक्षिणनासायाम्)
७. ॐ दिं नमः । (वामनासायाम ) ८. ॐ नीं नमः । ( मुखे) ९. ॐ स्वां नमः । (लिंगे) १०. ॐ । इति मन्त्रवर्णन्यासः ।
नमः (गुदायाम् )
3. डीजा डान उपर
૪. જમણી આંખ ઉપર
૫. ડાબી આંખ ઉપર
૬. જમણી નાસિકા ઉપર
૭. ડાબી નાસિકા ઉપર ૮. મુખ ઉપર હાથ રાખી ૯. લિંગ ઉપર હાથ રાખી ૧૦. ગુદા ઉપર હાથ રાખી
अथ करन्यासः ।
ॐ अं कं खं गं घं ङं आं अंगुष्ठाभ्यां नमः | ॐ हूँ चं छं जं झं जं है तर्जनीभ्यां नमः । ॐ ॐ टं ठं डं ढं णं ॐ मध्यमाभ्यां नमः । ॐ ऐं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । ॐ औं पं फं बं भं मं ओं कनिष्ठाभ्यां नमः । ॐ अं यं रं लं वं अः करतलकरपृष्ठाभ्यां नमः | ॐ आं हृदयाय नमः - हृदये ।
ॐ आं शिरसे स्वाहा - मस्तके |
ॐ आं शिरवायै वषट् शिरवायाम् । ॐ आं कवचाय हूँ द्विभुजायाम्। ॐ आं नेत्रत्रयाय वौषट् त्रिनेत्रे
-
પછી ધ્યાન કરવું.
ॐ आं अस्त्राय फट् - दिव्यास्रम् ।
एवं हृदयादि षडंगन्यासविधिं कृत्वा ध्यायेत् ।
-
એ પ્રમાણે હૃદય વિગેરે ઉપર હાથ રાખી ન્યાસ કરવો
Jain Education International
ततः ध्यानम् ।
तरुणशकलमिन्दो बिभ्रती शुभ्रकान्तिः, कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमलोल्लेखनी पुस्तकश्री, सकलविभवसिद्धये पातु वाग्देवता नः || १॥
या कुन्देन्दुतुषारहाधवला या शुभ्रवस्त्रावृता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिः देवैः सदावन्दिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ||२||
આ બંને શ્લોકના અર્થ વિચારી ધ્યાન ધરી પછી મૂલમંત્ર જપવો. મૂલ मंत्र ::- ॐ वद वद वाग्वादिनी स्वाहा ।
अस्य पुरश्चरणं दशलक्षजपः ।
। इति दशाक्षर सरस्वती मन्त्रप्रयोगः ।
નીલ સરસ્વતી મંત્ર પ્રયોગ
मंत्र: ऐं ह्रीं श्रीं क्लीं सीं क्लीं ह्रीं
ब्लू स्त्रीं नीलतारे सरस्वती ह्रां ह्रीं क्लीं ब्लूं सः ऍ ह्रीँ श्रीँ क्लीँ सौः सीँ ह्रीँ स्वाहा ।
આ મંત્ર કોઈપણ ગુરુવારે શુભ મુહૂર્તો અને બ્રાહ્મમુહર્તો શરૂ કરવો. સૌ પ્રથમ સૂર્ય નમસ્કાર કરી પાણીનો અર્ધ્ય દેવો.
એકાંત શુદ્ધ-પવિત્ર જગ્યામાં બાજોડ ઉપર સફેદવસ્ત્ર પાથરી મા સરસ્વતીનો સુંદર ફોટો તથા શ્રી સરસ્વતી યંત્રને સ્થાપન કરવો. पूभ, हननु तिल, धूप-टीप- जा पाय माना र४ બીજા ગુરુવાર સુધી ગણવી.
१८९
For Private & Personal Use Only
ॐ ऐं ह्रीँ श्रीँ क्लीँ वाग्वादिनी सरस्वती मम (बालस्य) जिद्वाग्रे वद वद ॐ ऐं ह्रीं श्रीं क्लीं नमः स्वाहा ।। ઉપરોક્ત સૂચના-વિધિ પ્રમાણે આ મંત્રની માળા પાંચ ગુરુવાર સુધી કરે તો ઉત્તમ ફળ મળે અને બુદ્ધિ તીણ થાય.
www.jainelibrary.org