SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चिरकाल तक राज्यमान्य होकर तीनों लोक में पंडितों की सभा में विजयी होता है। १०. अनुष्टुप छंद के श्लोक सर्वकामप्रदा सर्वगा सर्वदा, कल्पवृक्षस्य लक्ष्मी हसन्ती सदा। त्वत्प्रसादाद् विना देहिनां का गतिः, का मति: का रतिः का धृतिः का स्थिति: (पञ्चभिः कुलकम् ) स्थितिः (पञ्चभिः कुलकम् ) ॥६॥ लाटकर्णाटकाश्मीरसंभाविनी, श्रीसमुल्लाससौभाग्यसंजीवनी। मेखलासिञ्जितैरुगिरन्ती प्रियं, सेवकानाममेयां ददामि श्रियम्।।७।। ब्रह्मचारी व्रती स्वस्थ चित्तवाला सरस्वती के भक्तजन मौन धारण करके त्रयोदशी के दिन (इस स्तोत्र के) पाठसे इच्छित पदार्थ प्राप्ति करता है लाभकारी होता है। ११. दोनों पक्ष (शुक्ल-कृष्ण) में त्रयोदशी के दिन इक्कीस बार जो बुद्धिमान पुरुष निरंतर सरस्वती देवी का ध्यान धरके पाठ जाप करता है वह मनुष्य.. १२. सर्व पापों से मुक्त बना हुआ, सौभाग्यवाला, लोक प्रसिद्ध, प्रिय वांछित फल को इस लोकमें ही प्राप्त करता है। इसमें कोई संदेह नहीं है। १३. मनवांछित फलदायक इस सरस्वती के स्तोत्र को जो मनुष्य नित्य पढ़ता है वह ब्रह्मलोक में पूजनीय होता है। कस्य किं दीयते कस्य किंक्षीयते, कस्य किं वल्लभं कस्य किं दर्लभम्?। केन को बाध्यते केन कः साध्यते, केन को जीयते को वरो दीयते युग्मम् ।।८।। भारति ! यस्तव पुरतः स्तोत्रमिदं पठति शुद्धभावेन। स भवति सुरगुरुतुल्यो मेधामावहति चिरकालम् आर्या ॥९॥ इति महामन्त्रमयभारतीस्तोत्रं सम्पूर्णम् ॥ मूल मंत्र :- ॐ ह्रीं हंस प्रत्यङ्गिरे ! हस्क्ली सर्वशंकरि! मम शान्तिं कुरु कुरु ऐं ह्रीं स्वाहा ।। महाविद्ये संपूर्ण। ४ ४६ ભાષાન્તર ॥ श्री महामन्त्रमयं भारतीस्तोत्रम् ।। पाटण हे. ज्ञा. भं. प्रत नं. १९१३८, १३१७१, १४२४५, १२२२३. स्रग्विणी छंद राग :- पास. शंखेश्वरा सार कर सेवका..... राजते श्रीमती भारती देवता, शारदेन्दुप्रभाविभ्रमं बिभ्रती। मञ्जमञ्जीरझङ्कारसञ्चारिणी, तारमुक्तालताहारशृङ्गारिणी ॥१॥ चारुचूलं दुकूलं दधाना घनं, केतकीगन्धसंदर्भितचन्दनम् । मालतीपुष्पमालालसत्कन्धरा, कुन्द-मन्दार-बन्धूकगन्धोद्धरा ॥२॥ स्फारशृङ्गार विस्तारसञ्चारिणी, रौद्रदारिद्रयदौर्भाग्य निर्नाशिनी। शोभनालोकना लोचनानन्दिनी, कोमलालापपीयूषनिस्यन्दिनी ॥३॥ શારદ (પૂર્ણિમા)ના ચંદ્રની કાંતિની ભાન્તિ (અથવા શોભા)ને ધારણ કરનારી તથા મધુર (ઝાંઝર)ના નાદ વડે જાણે ઝંકારથી સંચાર કરનારી તથા મનોહર મૌકિતક (મોતી) લતાના હાર રૂપ અલંકારથી યુકત એવી શ્રીમતી સરસ્વતી દેવી શોભે છે. ૧. મનમોહક ચૂડા (કોર ?) વાળા વસ્ત્રને તેમજ કેતકીના સુગંધથી સુવાસિત એવા ગાઢ ચંદનને (શરીર) ધારણ કરનારી, માલતીના પુષ્પોની માળાવડે શોભતી ગ્રીવા (ગરદન)વાળી, કુંદ, મદાર અને બબૂક (બપોરીયા વૃક્ષ)ના પુષ્પ સુવાસથી પરિપૂર્ણ એવી, ઘણા આભૂષણોના વિસ્તારથી સંચાર (ગતિ) કરનારી, ભયંકર દુર્ભાગ્ય અને દરિદ્રતાનો વિનાશ કરનારી, સુંદર દર્શનવાળી અને નેત્રને આનંદ આપનારી, મૃદુગોષ્ઠીરૂપ અમૃતને ટપકાવનારી, ઉત્તમ કપૂર અને કસ્તૂરિકાથી વિભૂષિત, સમસ્ત વિજ્ઞાન અને વિદ્યાને ધારણ કરનારી વિદુષી, જેણે હાથમાં હાર અક્ષમાળા અને કમળોને રાખ્યાં છે એવી, કંકણની સત્તતિા (સમૂહ)થી શોભતાં સુંદર હાથવાળી, રાજહંસના દેહરૂપ ક્રીડાવિમાનમાં રહેલી, વીણાવડે લાલિત, પુસ્તકથી વિભૂષિત દેદીપ્યમાન, સુંદર સ્વર (નાદીવાળી, પાકી ગયેલા બિમ્બા सारकर्पूरकस्तूरिकामण्डिता, सर्वविज्ञानविद्याधरी पण्डिता। हस्तविन्यस्तदामाक्षमालाम्बुजा, कङ्कणश्रेणिविभ्राजितश्रीभुजा ॥४॥ राजहंसाङ्गलीलाविमान स्थिता, वीणया लालिता पुस्तकालङ्कृता। भास्वरा सुस्वरापक्वबिम्बाधरा, रुपरेखाधरा दिव्ययोगीश्वरा ॥५॥ टी. १. चूडं । २. दधानं । ३. निहार संहार । ४. दुःखाद्रि विद्राविणी । ५. विमाने। टी. ६. सर्वगा सर्वदा सर्व कामप्रदा। ७. यत्प्रसादं । ८. का धृतिः का रति । ९. ददाना सेवकानामिवाहं ददामि श्रियं । १०. सततमिव । ११३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy