SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ॥२३॥ ॥३३॥ ॥२४॥ ||३४|| ॥२५॥ ॥३५॥ ॥२६॥ ॥३६॥ ॥२७॥ बहिस्तान्निर्यातं सुहृद इव वैधर्म्यवशत: सरस्तीरे नीरे करशशशिरश्वेत शिशिरे, वसच्चक्रद्वंदं निशिशिशिरभानुत्थविरहात् । ततस्तस्थौ वक्षःसरसि तवचक्रेन्दुरुदगात्, द्विधानं वा जातु प्रतिफलति धातुन वितथम् कुचद्वंद्वं चैतत् कुसुमशरतारुण्यनृपयोः, सुमुक्ताम्रग् गंगातटपटकुटीयुग्ममभितः । बभौ मुक्तादामत्रिदशतटिनी नीरनिकरा, यितश्रीभिः पूर्णकलशयुगलं मुद्रितमिव असौ सौवर्णाद्रिस्तुहिनगिरिरेतद्वयमथो, मिथोऽप्येकीभूय स्वगरिमतुलामंचतियदि। विभु नस्वगंगाधवललहरीद्योतशिखरः, पराजेतुं हारावलिविलसितं त्वत्कुचयुगम् विभुः कम्बुः किं वा भवति भवती कंठकदली, व्यलीकं त्रैलोक्यं तिसृभिरपि रेखाभिरकृत। विपंची वादि। सरस रस-संगीतरचना, विधौ वेधाग्रामविकनिकरविश्राममकरोत् कलं कंठान्मन्ये मधुमधुरकूजत्कलकलं, समाकाकर्ण पिककुलमलं शिक्षितुमतः । समैच्छन् माधुर्यध्वनिमनुकुहूरात्रिजनिता, ध्रुवं सिद्धि स्तस्मादिति खलु चुकूजेहि किल कुहूः दूयन्ते दोर्वल्लीकरकमललीलाकुसुमिता, ददाने वाऽजसं प्रणतजनताभीप्सितफलं । न तस्यै तन्मात: करतलमलं त्वच्चरणयोः, प्रसादाह भूयान्ममशिरसिकोटीरसदृशम् इयं रेखारोम्नां तरलतरदंडं हृदिपुन:, कुचालाबुद्वंद्वं वसति सुतरां वृत्तमतुलं । गले तंत्रीरेखा त्रितयमति वैदग्ध्यमधुरा, रणद्रीणावक्त्रात् तव ननु किरन्तीव सुगिरः मृणालं यद्बालं करकमलमंभोजतुलया, त्वदीयाभ्यां दोभा कतमकविरैक्यं तुलयति । प्रकृत्या यद् धत्ते जडजनितमंतर्जडिमतां, शशेवागीशानां प्रणिगदति पंचावयवताम् सदेतद्वासत्स्यात्सदसदपि वस्तुव्रिजगति, विधैतत्सापेक्षं प्रणयनयवादै विदुषां । इतीव स्याद्वादं वदति सुदति ब्रह्मगदितं, सुकंठि ! त्वत्कंठे स्फुरघटित-रेखात्रिकमिदम् यतो बिम्बं बिम्बं समजनि ततस्तेन सदृशं, प्रवालं कः कुर्यात् त्वदधरसुधांधः श्रुतविदा। त्वदीयो यद्योष्टस्तुलयतु मिथ: सूक्तिरचना, प्रवादैः सादृश्यं घटयतु यदन्योन्यविषयं करांगुल्यावेधास्तवमुखमिवाधाय निभृतो, निरैक्षिष्ट स्पष्टं ननु तनुविधान व्युपरमे। कदोत्पन्नं भेजे चिबुकमतिसौंदर्यसुभगं, प्रयत्नो मध्यस्थ: सफलयति कार्यं हि महतां स्मितव्याजाहंतच्छदरुचिमिवादाय चक्रु वा, उभे संध्येबालातपतपनशोणाधरलते। तयोरंतर्वेधा: प्रतिदिनमिदं भ्रामयति चेत्, तथापि त्वन्नापि स्मितरुचि-पराामपिकलम् व्ययीकारात्कामोद्वितय-शरशेषस्तु शरधी:, चकार त्वन्नासां तिलकुसुम-नालावयविनीं। त्रिविश्वव्यामोहे त्रितयविशिखानां विजयिनां, समुख्यो वैमुख्यस्तदनिल इतीष्टे श्रुतिमिव अहं मन्ये धन्ये त्वदधरसुधाशीकरशर स्तटेचक्रद्वंद्वं मुखविधुवियोगव्यसनितां । इतश्चेतश्चैतन्नयनयुगमुच्चैः प्रकुरुते, चलल्लोलापांगत्वरतरललीलाविलसितम् विवादे त्वन्नेत्रद्युतिभिरभित: संप्रतितरां, पराजित्वा चक्रे शितिकमलमानीलवदनां। कटाक्षव्याक्षेप-क्षपितहरिणीलोचनयुगं, श्रितश्रीभिः श्रीभिः सुखय सुखमासुंदरमुखि शशद् छद्मच्छायामिषमुखशलाकां जितहरौगा, कृतीकारौपम्यप्रतिम-मुकुरुंदीकृतविधुं । शशांको वैणांकस्त्रिभुवनजनख्यातमहिमा, हिमांशुच्चै वेधा: विघटयति चैनं घटयति जगज्ज्योतिालारुचिरुचिरजालो ज्वलमहः सुधापुंजीकारद्युतिपतितिरस्कारनिपुणैः । कथं ते साधर्म्य मुखमुखरतेजोभिरभितः, समस्तं वा व्यस्तं त्रिजगदभिभूतं सुखमयाम् सुधांशु शंडाशुः सुरपतिसुधाकुंडमथवा, मुधा यद् वाचार्यः किमुत विबुधानामथ सुधा। मदीयं चेतश्चेन्मधुमधुरशोणाधरमुदा, रसैः सान्द्रासूक्तिः किरति तव वक्त्रात् नवनवा भ्रूवौ सज्जीभूतं धनुरतनुवीरस्यनिशितैः कटाक्षेषु क्षेपैस्त्रिजगदपि वेद्यं कलयति। ॥३७॥ ॥२८॥ ॥३८॥ ॥२९॥ ॥३९|| ॥३०॥ ॥४०॥ ॥३१॥ ||४१॥ ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy