________________
૨૦૨
२०२
| मी60 मीही लागे छ महावीरजी देश : TITH नपलीत
આવશ્યક સૂત્ર સિવાયના સૂત્ર પાઠો [ઉભય કાળ પ્રતિક્રમણ કરવાની વિધિમાં જરૂરી તથા પ્રચલિત અનેક પાઠ આવશ્યક સૂત્રમાં નથી, પરંતુ અન્ય આગમોમાં છે, તેમને અહીં સંકલિત કર્યા છે] पाहानुभ:(१) तिक्खुत्तो (५) अयोत्सा शुद्धि (c) संपनतियार (२) अढार पा५ (6) क्षमा क्षमापन॥ (१०) प्रतिम प्रतिज्ञा (3) करेमि भंते (७) शानतियार (११) प्रतिभा पसंहार (४) इच्छामिठामि (८) शनतियार (१२) पार अप्रत. वंटन पा6 :
तिक्खुत्तो आयाहिणं पयाहिणं करेमि वंदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगल देवयं चेइयं पज्जुवासामि मत्थएण वंदामि ।
- रायप्पसेशीय सूत्र-८ અઢાર પાપ સ્થાનનો પાઠઃ
(१) पाणाइवाए (२) मुसावाए (३) अदिण्णादाणे (४) मेहुणे (५) परिग्गहे (६) कोहे (७) माणे (८) माया (९) लोहे (१०) पेज्जे (११) दोसे (१२) कलहे (१३) अब्भक्खाणे (१४) पेसुण्णे (१५) परपरिवाए (१६) रइअरइ (१७) मायामोसे (१८) मिच्छादसणसल्ले । - (मग-१२/५. स्था०-१. रेमि तनो पा6 (श्रावकोपयोगी):
करेमि भंते ! सामाइयं सावज जोगं पच्चक्खामि जावनियम पज्जुवासामि, दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
___-रिमीयावश्य पृष्ट-४५४. छरछामि हामिनो पा6 (श्रावडोपयोगी):
इच्छामि ठामि काउस्सगं जो मे देवसिओ अइयारो कओ काइओ, वाइओ, माणसिओ उस्सुत्तो उम्मग्गो, अकप्पो, अकरणिज्जो, दुज्झाओ, दुव्विचिंतिओ, अणायारो अणिच्छिअव्वो, असावगपाउग्गो नाणे तह दंसणे चरिताचरित्ते, सुए, सामाइए, तिहं गुत्तीणं, चउण्हं कसायाणं, पंचण्हमणुव्वयाणं, तिण्हं गुणव्वयाणं, चउण्हं सिक्खावयाणं, बारसविहस्स सावगधम्मस्स, जंखडियं, जं विराहियं, तस्स मिच्छामि दुक्कडं । - परिभद्रीयावश्य पृष्ट-४५६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org