________________
७६
चतुर्थस्तुतिनिर्णय भाग-१ ___ (२४) प्रथम ललितविस्तरा ग्रंथका पाठ लिखते है ॥ वेयावच्चगराणं संतिगराणं सम्मद्दिट्टि समाहिगराणं करेमि काउस्सग्गमित्यादि यावद्वोसिरामि व्याख्या पूर्ववत् नवरं वैयावृत्त्यकराणां प्रवचनार्थं व्याष्टतभावानां यक्षाम्रकूष्मांडादीनां शांतिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनां सामान्येनान्येषां समाधिकराणां स्वपर योस्तेषामेव स्वरुपमेतदेवैषामिति वृद्धसंप्रदायः । एतेषां संबंधिनं । सप्तम्यर्थे षष्ठी । एतद्विषयं एतानाश्रित्य करोमि कायोत्सर्ग । कायोत्सर्ग विस्तरः पूर्ववत् । स्तुतिश्च नवरमेषां वैयावृत्त्यकराणां कथा तद्भाववृद्धरित्युक्तप्रायं तदपरिज्ञानेप्यस्मात्तच्शुभ- सिद्धाविदमेव वचनं ज्ञापकं न चासिद्धमेतदामिचारुकादौ तथेक्षणात् सदौचित्य प्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदं पर्यमस्य तदेतत्सकल योगबीजं वंदनादिप्रत्ययमित्यादि न पव्यते अपित्वन्यत्रोच्छवसितेनेत्यादि तेषामविरतत्वात् सामान्यप्रवृत्तेरित्थमेवोपकारदर्शनात् वचनप्रामाण्यादिति व्याख्यातं सिद्धेभ्य इत्यादिसूत्रम् ॥
अस्य भावार्थ :- जिनशासनकी उन्नति करनेमें व्यापारवाले है, और क्षुद्रोपद्रवमें सम्यकद्दष्टियोंकों शांतिके करनेवाले और समाधिके करनेवाले औसा जोकूष्मांड, आम्रादि यक्ष इनकों आश्रित्य होके कायोत्सर्ग करता हूं, कायोत्सर्ग करके तिन शासनके रक्षक देवतायोंकी थुई कहनी. इत्यादि कहनेसें श्रीहरिभद्रसूरिजीने चौथी थुईका कहना आवश्यकमें कहा है. इसका जो निषेध करे सो जैनशासनमें नही है जैसा जाननां ॥
(२५) तथा श्रीप्रवचनसारोद्धारमें श्रीनेमिचंद्रसूरिजीने जैसा पाठ कहा है ॥ पढमं नमोत्थु १, जेअईया सिद्धा २, अरिहंत चेइयाणं ३, ति लोगस्स ४, सव्वलोए ५, पुक्ख र ६, तमतिमिर ७, सिद्धाणं ८ ॥४८॥ जो देवाणवि ९, उज्जित सेल १०, चत्तारिअट्ठदसदोय ११, वेयावच्चगराणं १२, अहिगारुल्लिंगण पयाइं ॥८९॥ इस पाठके बारमें
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org