________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
४. पंचाशवृत्ति
ત્રિસ્તુતિક મતવાળા મુખ્યતયા ઉપરોક્ત ચાર ગ્રંથોનો આધાર લઇ પોતાના મતની પુષ્ટિ કરે છે.
તે ચાર ગ્રંથોમાં પણ પંચાશકવૃત્તિનો પાઠ પોતાની મતની પુષ્ટિ માટે વિશેષ માને છે. તેથી અમે પણ અહીં સૌ પ્રથમ પંચાશકવૃત્તિનો પાઠ લખીને જ ચા૨ થોયનો નિર્ણય કરીએ છીએ.
(3) पंयाशवृत्तिनो पाठ या प्रमाणे छे.
ऊक्तं च पंचाशके :- नवकारेण जहन्ना, दंडग थुइ जुअल मध्यिमा ॥ संपूण्णा उक्कोसा, विहिणो खलु वंदना तिविहा ॥१॥
व्याख्या || नमस्कारेण 'सिद्ध मरुय मणिदिय, मकिकय मणवज्ज मच्चुयं वीरं ॥ पणमामि सयल तिहुयण, मत्थयचूडामणिं सिरसा ' इत्यादिपाठपूर्वकनमस्क्रियालक्षणेन करणभूतेन क्रियमाणा जधन्या स्वल्पा पाठक्रिययोरल्पत्वादुवंदना भवतीति गम्यं ।
33
उत्कृष्टादित्रिभेदमित्युक्त्वापि जघन्याया: प्रथममभिधानं तदादिशब्दस्य प्रकारार्थत्वान्न दुष्टं, तथा दंडकश्चारिहंत चेइयाणमित्यादि स्तुतिश्च प्रतीता तयोर्युगलं युग्मेते एव वा युगलं दंडकस्तुतियुगलमिह च प्राकृतत्वेन प्रथमैकवचनस्य तृतीयैकवचनस्य वा लोपो द्रष्टव्यः, मध्यमाजधन्योत्कृष्टा पाठक्रिययोस्तथाविधत्वादेतच्च व्याख्यानमिमां कल्पभाष्य गाथामुपजीव्य कुर्वति ॥ तद्यथा
निस्सकडमनिस्सकडे, वावि चेइए सव्वहिं थुई तिणि ॥ वेलं व चेइयाणि, विणाऊ एक्कक्विया तावि ॥ यतो दंडकावसाने एका स्तुतिदीयत इति दंडकस्तुतिरूपं युगलं भवति । अन्येत्वाहुः दंडकैः शक्रस्तवादिभिः स्तुति युगलेन च समयभाषया स्तुतिचतुष्टयेन च रुढेन मध्यमाज्ञेया बोद्धव्या, तथा संपूर्ण परिपूर्णा सा च प्रसिद्धदंडकैः पञ्चभिः स्तुतित्रयेण प्रणिधानपाठेन च भवति चतुर्थस्तुतिः किलार्वाचीनेति किमित्याह उत्कृष्यत इत्युत्कर्षादुत्कृष्टा इदं च व्याख्याणमेके 'तिण्णि वा कट्टई जाव, थुइउ तिसिलोगिया ॥ ताव तत्थ अणुण्णार्थ कारणेणपरेण वी' त्येतां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org