________________
શ્રી ચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૨૩૭ તમે બૂજી જશો અને શુદ્ધમાર્ગની રાહ પર ચાલશો, આ અમારો મનોરથ છે. તે તમને ઉત્તમ સુખનો દાતા છે.
(७८) श्रीमावश्य यूएयाहिना पा8 :
"चाउम्मासिय संवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणं आलोयणं दाउण पडिक्कमंति खित्तदेवयाए य उस्सग्गं करेंति केइ पुण चाउम्मासिगे सिज्जादेवताए वि काउस्सग्गं करेंति, आवश्यकचूर्णो चाउम्मासिए एगे उवसग्गदेवताए काउस्सग्गो कीरति संवच्छरिए खित्तदेवयाएवि कीरति अब्भुहिउ॥
आवश्यकचूर्णो ॥
तथा श्रुतदेवायाश्चागमे महती प्रतिपत्तिईश्यते तथाहि सुयदेवयाए आसायणाए श्रुतदेवयाजीए सुयमहिट्ठियं तीए आसाणा नत्थि साऽकिंचित्करी वा एवमादि आवश्यक चूर्णौ जा दिट्ठिदाणमित्ते ण देइ पणइणनरसुरसमिद्धिं ॥
सिवपुररज्जं आणारयाण देवीइ नमो ॥ आराधनापताकायां, यत्प्रभावादवाप्यंते, पदार्थाः कल्पनां विना ॥ सा देवी संविदे न स्तादस्तकल्पलतोपमा ॥ उत्तराध्ययनबृहद्बतौ० ॥ पणिपत्य जिनवरेन्द्र वीरं श्रुतदेवतां गुरुन् साधून् ।
आवश्यकवृत्तौ० ॥ यस्या प्रसादमतुलं संप्राप्य भवंति भव्यनिननिवहाः। अनुयोगवेदिनस्तां प्रयतः श्रुतदेवतां वंदे ॥
अनुयोगद्वारवृत्तौ० ॥ ભાવાર્થ સુગમ છે.
આ ઉપરના પાઠ આવશ્કયૂર્ણિમાં ભવનદેવતા અને ક્ષેત્રદેવતાનો કાયોત્સર્ગ કરવાનો કહ્યો છે. ચાતુર્માસીમાં એક ભવનદેવતાનો કાયોત્સર્ગ કરાય છે. અને સંવત્સરીમાં ભવનદેવતા, ક્ષેત્રદેવતાનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org