________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૨૨૧
पघातादिदर्शनात् कामासक्ताश्च मोहशातकर्मोदयादित्यादि । अभिहितं च । एत्थ पसिद्धी मोहणीयसायवेयणियकम्मउदयाउ ॥ कामासत्ताविरई, कम्मोदयउवियन सिं ॥१॥ अणमिसदेवसहावो, निचेठाणुत्तराइकयकिच्च । कलाणुभावतित्थु णणइंपि अन्नत्थ कुव्वंतित्ति ॥२॥ तथा अर्हत्तां वर्णवादो यथा ।
जियरागदोसमोहा, सव्वन्नुतिसनाहकयपूया ।
अच्चंतसच्चवयणा, सिवगइगमणा जयंति जिणा ॥ १ ॥ इति अर्हत्प्रणीतधर्मवर्णो यथा ।
वत्थुपयासणसूरो, अइसयरयणाणसायरो जयई । सव्वजयजीवबंधुर, बंधूदविहोइ जिणधम्मो ॥२॥ आचार्यवर्णवादो यथा ।
सि नमो तेसि नमो, भावेण पुणो वि तेसि चेव नमो । अणुवकयपरहियरया, जे नाणं देंति भव्वाणं ॥३॥ चतुर्वर्णश्रमणसंघवर्णो यथा
एमि पूइयंमि, नत्थि तय जं न पूइयं होई । भवणेवि पूयणिज्जो, न गुणी संघाउ जे अन्नो ॥१॥ देववर्णवादो यथा ।
देवाण अहो सीलं, विसयविसमोहिया वि जिणभवणे । अत्थरसाहिंपि समं, हासाई जेण नकरंतीति ॥ १ ॥
( 93 ) ( भावार्थ सुगम छे.)
આ સ્થાનાગું સૂત્રના પાઠમાં પ્રથમ પાઠના પાંચમા સ્થાનમાં કહ્યું છે કે. જે દેવતાઓને અવર્ણવાદ કરે, તે દુર્લભ બોધિપણાનું કર્મ ઉપાર્જન કરે. तेनी टीनो भावार्थ से छेडे.. “तथा (विपक्कं) अतिशये ऽरीने पर्यंतपणाने पाभ्यो छे. तप जने ब्रह्मयर्य लवांतरमां प्रेमना अथवा (विपक्कं के० ) अध्य પ્રાપ્ત પામ્યા છે. તપ અને બ્રહ્મચર્યરૂપ હેતુથી દેવતાના કયારે પણ જોવામાં આવ્યા નથી. જો હોયતો પણ તે વિટપુરુષ અર્થાત્ અત્યંત કામી પુરુષની જેમ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org