________________
२०४
चतुर्थस्तुतिनिर्णय भाग-१ संपइनिच्चं कीरइ, संनिज्झा भावओ विसिद्धाओ ॥ वेयावच्चगराणं इच्चाइ वि बहुयकालाओ ॥१००३॥ व्याख्या । सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात् सांनिध्याभावस्तस्य कारणाद्विशिष्टादतिशायिनो वैयावृत्त्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीत्यपेरर्थः । आदिग्रहणात्संतिकराणामित्यादि द्रश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थः । इत्थं स्थिते किं कर्तव्यमित्याह । विग्यविघायणहेडं, चेईहररक्खणाय निच्चं वि । कुज्झा पूयाईयं, पयाणं धम्मवं किंचि ॥१००४॥ व्याख्या ॥ विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मन इति शेषः । चैत्यगृहरक्षणाच्च देवभवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपिशब्दार्थः । कुर्याद्विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिका एतेषां ब्रह्मशांत्यादीनां धर्मवान् धार्मिकः । अयमभिप्रायः । यदि मोक्षार्थमेतेषां पूजादि क्रियते ततो दुष्टं विघ्नादिवारणार्थं त्वदुष्टं तदिति किंचेत्यभ्युच्चय इति गाथार्थः । अभ्युच्चयमेवाह मिच्छगुणजुयाणं निवाइयाणं करेति पूयाइं ॥ इह लोय कए सम्मत्त, गुण जुयाणं नउण मूढा ॥१००५॥ व्याख्या ॥ मिथ्यात्वगुणयुतानां प्रथणगुण स्थानवर्तिनां नृपादीनां नरेश्वरादीनां कुर्वंति पूजादि अभ्यर्चननमस्कारादि इह लोककृते मनुष्यजन्मोपकारार्थ सम्यक्त्वसंयुतानां दर्शनसहितानां ब्रह्मशांत्यादीनामिति शेषः । न पुनर्नैव मूढा अज्ञानिन इति गाथार्थः ॥
(६८) अब इस पाठकी भाषा लिखते है ॥ तहबंभसंति इत्यादि गाथाकी व्याख्या ॥ तथा शब्द वादांतरके कहनके लीये है. ब्रह्मशांत्यादिका मकार पूर्ववत्, आदिशब्दमें अंबिकादि ग्रहण करणे, कितनेक इनकी पूजनादिकका निषेध करते है. आदि शब्द ग्रहणसें शेष तिनके उचितका ग्रहण करना. तिनकी पूजाका निषेध करना योग्य नहीं है, क्योंके सिद्धांतादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org