________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૭૫
क्षमा० इच्छा पडिक्कमणइ ठायहं इच्छं क्षमा. सव्वस्सवि देवसियं करेमि भंते काउस्सग्गो समग्र दिनातिचारं चिंतार्थं ॥ श्रावकाणां तु नाणंमि दंसणंमीति गाथाष्टकचिंतार्थं अथ उज्जोयं भणित्वा मुहपत्ती पेहणं वंदणंय आलोयणं उपविश्य पडिक्कमणासूत्रभणनं ततः अब्भुट्टिउमि आराहणाए भणित्ता वंदणयं खामणयं वंदणयपुव्वं चरित्तसुद्धिनिमित्तं आयरिय उवज्जाये. काउस्सग्गो उज्जोयदुग चिंतणं ततो दंसणसुद्धिहेडं उज्जोयं भणित्ता उस्सग्गो उज्जोयचितणं लउ नाणसुद्धिकए पुक्खरवर काउस्सग्गो उज्जेयचिंतणं अथ शुद्धचारित्रदर्शन श्रुतातिचारा मंगलार्थं सिद्धाणं बुद्धाणं पंच गाथा भणित्वा सुयदेवयाए उस्सग्गतीए थुईखित्तदेवयाए उस्सग्गती थुई नमुक्कारं भणित्ता मुहपत्तीपेहणं ततो यथा राज्ञा कार्यायादिष्टां पुरुषाः प्रणम्य गच्छंति कृतकार्याः प्रणम्य निवेदयंति एवं साधवोऽपि गुर्वादिष्टा वंदनकपूर्वं चारित्रादिशुद्धिं कृत्वा पुनर्निवेदनाय वंदनं दत्वा भांति इच्छामो अणुसद्धिं नमोस्तुवर्धमानाय इति स्तुतित्रयभणनं शक्रस्तवस्तोत्रभणनं दुक्खखउ कम्मर आचार्योपाध्यायसर्वसाधुक्षमाश्रमणाणि ॥ क्षमा० इच्छा० सज्जाउं संदिसावडं क्षमा० इच्छा० सज्झाउ करउं ॥ ततउ स्वाध्यायं कृत्वा गुरुन वंदित्वा यथाज्येष्ठं साधुवंदनम् इति दैवसिकप्रतिक्रमण विधि : ॥ (49) भावार्थ सुगम छे.
નોંધ :- ઉપરના પાઠમાં રાઇપ્રતિક્રમણના અંતમાં ચાર થોયથી ચૈત્યવંદના કરવાની કહી છે અને દૈવસિક પ્રતિક્રમણના પ્રારંભમાં ચા૨ થોયથી ચૈત્યવંદના કરવાની કહી છે. શ્રુતદેવતા પણ ક્ષેત્રદેવતાના કાયોત્સર્ગ કરવો અને તે બંનેની થોયો પણ કહેવાની કહી છે.
(૫૮) મહોપાધ્યાય શ્રીયશોવિજયજી મહારાજી કૃત પ્રતિક્રમણ હેતુ ગર્ભિત વિધિ આ પ્રમાણે છે.
પઢમ અહિગારેં વંદુ ભાજણેસરુ રે ।
બીજે દવ્યજિણંદ ત્રીજે રે, ત્રીજે રે ઇગ ચેઇય ઠવણા જિણો રે ।।૧।। ચોથે નામજિન તિહુયણ ઠવણા જિના નમું રે ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org