________________
૧૭૩
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
(५६) श्री.तिलायार्यकृत विधिप्रपा' नो पा6 :
अथ साधुदिनचर्याविधिः ॥ इह साधवः पाश्चात्यरात्रि घटिकाचतुष्टयसमये पंचपरमेष्ठिनमस्कारं पठंतः समुत्थाय "किं मे कडं किं च मे किच्चमे संकंसक्कणिज्जं समाय समि किं मे परोपासइ किंच अथवा किंचीहं खलियं न विवज्जयामि ॥१॥" इत्यादि विचिंत्य ईर्यापथिकी प्रतिक्रम्य चैत्यवंदनां कृत्वा समुदायेन कुस्वप्नदुस्वप्न कायोत्सर्ग गुरुन् वंदित्वा यथाजेष्ठं साधुवंदनं । श्रावकाणां तु मिथो वांदउं भणनं ततः क्षणं आदेशादाने न स्वाध्यायं विधाय ततः क्षमा० इच्छ० पडिक्कमणइट्ठाऊं इच्छं क्षमा० सव्वस्स विराईय दुचिंतिय दुब्भासियं दुच्चिट्ठियह मणि वचणि काउं इच्छामि दुक्कडं शक्रस्तवभणनं ततश्चारित्रशुद्धयर्थं करेमि भंते० काउस्सग्गं उज्जोयचिंतणं न पुनरादावें व अतिचारचिंतनं निद्राप्रमादेन स्मृतिवैकल्यसंभवात् ततो दर्शनशुद्धयर्थं लोग्गस्स उज्जोयगरे उज्जोयचिंतणं ज्ञानशुद्धयर्थं पुक्खरवर उस्सग्गो अचक्खुविसइ जोगुवो सिरियेउ इत्याद्यतिचारचिंतनं श्रावकाणां तु नाणंमि दंसणंमीति गाथाष्टकचिंतनं ततो मंगलार्थं सिद्धाणं बुद्धाणमिति स्तुतीनां भणनं मुहपत्तीपेहणं वंदणयं उपविश्य प्रतिक्रमणसूत्रभणनं अब्भुट्ठिउमि आराहणाए पभणित्ता वंदणयं खामणयं यदि पंचाद्याः साधवो भवंति तदा त्रयाणां तक्रियतां तत्र रात्रिके दैवसिके पाक्षिकादिसत्कसंबुद्धसमाप्तिक्षापणेषु क्षमयितारः सकलं क्षामणकसूत्रं भणंति क्षमणीयास्तु परपत्तियं पदात् अविहिणा सारिया वारिया चोइया पडिचोइया मणेण वायाए काएण वा मिच्छामि दुक्कडं इति भणंति । अथ वंदणपुव्वं छमासिया चिंतणत्थं आयरिय उवज्जाए उस्सग्गा छम्मासिय चिंतणं करिज्ज पच्चक्खाणं जाव उज्जोयं भणित्ता मुहपत्ती पडिलेहणं वंदणंय पच्चक्खाणं जाव उज्जोयं भणित्ता छम्मासिय चिंतणं करिज्ज । पच्चक्खाणं जाव उज्जोयं भणिता मुहपत्ती पडिलेहणं वंदणंय पच्चक्खाणं इच्छामो अणुसद्धिं विशाललोचनदलं. इति स्तुतित्रयभणनं शक्रस्तवः । पूर्णा चैत्यवंदना ॥ तिलकाचार्यकृत विधिप्रपामें ॥
संपूर्णा चैत्यवंदना अस्तोत्रा ततो गुरुन् वंदित्वा यथाज्येष्ठं साधुवंदनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org