________________
૧૬૫
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧ सामाचारी संपूर्णा ॥
-તે પુસ્તક પણ અમારી પાસે છે. કોઈને પણ શંકા હોય તો દેખી શકે છે.
જે પ્રમાણે ઉપરોક્ત તે સામાચારીમાં વિધિ લખી છે, તે પ્રમાણે જ શ્રી સોમસુંદરસૂરિકૃત શ્રીદેવસુંદરસૂરિકૃત, શ્રીયશોદેવસૂરિના શિષ્યના શિષ્ય શ્રીનરેશ્વરસૂરિકૃત સામાચારીઓમાં તથા શ્રીતિલકાચાર્યકૃત વિધિપ્રપા સામાચારીમાં આ પ્રમાણે લેખ છે. તે અહીં લખાય છે.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
(૫૪) શ્રીતિલકાચાર્યકૃત છત્રીસ દ્વારની વિધિપ્રપા સામાચારીનો ५6:___"पुन: गृही क्षमा० इच्छकारेण तुब्भे अहं सम्यक्त्व० श्रुत० देसवि० सामायिक आरोपउ गुरु० आरोपणा गृहीइच्छाक्षमा इच्छाकारेण तुब्भे अम्ह सम्य० श्रुत० देश० सामायिकारोपणात्थु नंदिकरउ गुरु० करेइमो गृहीइत्थं ॥ क्षमा० इच्छाकारेण तुब्भे अम्ह सम्य० श्रु० देश० सामायिकारोपणत्थं नंदिकरणत्थं चेइयारं वंदावेह ततः समुत्थाय गुरुः समवसरणाग्रे स्थित्वा गृहिणं वामपार्श्वे निवेश्य ईर्यापथिकी प्रतिक्रमष्यं प्रार्थितं चैत्यंवदनादेशं दत्वा गुरु ससंघस्तेन सह चैत्यवंदनां करोति । तद्यथा ॥ समवसरणमध्ये रत्नसिंहासनस्थान् जगति विजयमानात् चामरैर्वीज्यमानान् ॥ मनुजदनुजदेवैः संततं सेव्यमानान् , शिवपथकथकांस्तानर्हतः संस्तुवेऽहं ॥१॥ शिवयुवतीकिरिटान् शुष्कदुष्कर्मकं दान्, विमलतमसमुद्यत्के वल- ज्ञानदीपान् ॥ अणुमनुजसुदेहाकारतेजः स्वरुपान्, अधिगतपरमार्थान् नौमि सिद्धान् कृतार्थान् ॥२॥ अतुलतुलिवसत्त्वान् ज्ञातासिद्धांततत्त्वान्, चतुरतरगिरस्तान् पंचधाचारशस्तान् ॥ प्रथितगुणसमाजान् नित्यभाचार्यराजान् प्रणमत युग्मुख्यान् सक्रियाबद्धसख्यान् ॥३॥ प्रणयिषु पठनायाभ्युद्यतेषु प्रकामं वितरत इह सौत्रां वाचनामागमस्य अगणितनिजकष्टान् कामिताभीष्टसिद्धान् सरससुगमवाचो वाचकान् संस्तवीमि ॥४॥ दशविधयतिधर्माधारभूतान् प्रभूतान् श्रमणशतसहस्रानश्रमान् स्वक्रियायां । सविनय मतिभक्त्याभ्युल्ल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org