________________
१६२
चतुर्थस्तुतिनिर्णय भाग-१ चतुरतरगिरस्तान् पंचधाचारशस्तान् ॥ प्रथित गुण समाजान् नित्यमाचार्यराजान् प्रणमत युगमुख्यान् सक्रियाबद्धसख्यान् ॥३॥ प्रणयिषु पठनायाभ्युद्यतेषु प्रकामं वितरत इह सौत्री वाचनामागमस्य । अगणितनिजकष्टान् कामिताभीष्टसिद्धान् सरससुगमवाचो वाचकान् संस्तवीमि ॥४॥ दशविधयतिधर्माधारभूतान् प्रभूतान् श्रमणशतसहस्त्रान् श्रमान् स्वक्रियायां ॥ सविनयमतिभक्त्याभ्युल्लसच्चित्त रंगः, सततमपि नमामि क्षामदेहांस्तपोभिः ॥५॥ चतुर्गात्रं चतुर्वक्रं, चतुर्धा, धर्मदेशकं ॥ चतुर्गतिविनिर्मुक्तं नमामि जिनपुंगवं ॥६॥ इत्यादि नमस्कारान् शक्रस्तवं च भणित्वा, अरिहंत चेइयाणं लोगस्स उज्जोयगरे ॥ पुक्खरवरदीवढे सिद्धाणं बुद्धाणं कायोत्सर्गान् कृत्वा ततः शांतिनाथ आराहणत्थं करेमि काउस्सग्गं वंदणवत्तीयाए अथ सुयदेवयाए सासणदेवयाए सव्वेसिं वेयावच्चगराणं अणुज्जाणावणत्थं करेमि काउस्सग्गं अन्नत्थ उससिएणं कायोत्सर्गाश्च ज दत्वा तत्र शांतिनाथाराधनार्थं कायोत्सर्गे सागरवरगंभीरांतचतुर्विंशतिस्तवं शेषकायोत्सर्गसप्तके श्वासोच्छ्वासं पंचपरमेष्टिनमस्कारं विचिंत्य नमोर्हत्सिद्वाचार्यो- पाध्यायसर्वसाधुभ्यः इति भणनरहितं चतुर्विंशतिस्तवश्रुतस्तवकायोत्सर्गाते स्तुतिद्वयं तत्भणनपूर्वकं चापरकायोत्सर्गाते स्तुतिषट्कं गुरुः स्वमेव भणति ताश्वेमाः स्तुतयः । सत्केवलदंष्ट्रं धर्मक्षितिधारं श्रीवीरवराहं प्रातर्नुतवंद्यं ॥१॥ भवकांतारनिस्तार सार्थवाहास्तु देहिनाम् ॥ जिनादित्या जयंत्युच्चैः प्रभातीकृतदिङ्मुखाः ॥२॥ तोयायते मौर्यमलापनीतौ पद्मायते श्रीगणभृत्सरःसु ॥ राहूयते यत्कुमतीदुबिंबे तज्जैनवाक्यं जयति प्रभाते ॥३॥ किमियममलपद्मं प्रोद्धहंती करेण प्रकटविकचपद्मे संश्रिता श्रीः सितांगी ॥ नहि नहि जिनवीरक्षीरनीरेश्वरस्य श्रुत सितमणिमालाताभिभाते श्रुतांगी ॥४॥ यदि चापराण्हे नंदिः क्रियते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org