________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૪૩ ॥२॥ तथा पंचदंडकैः शक्रस्तव १, चैत्यस्तव २, नामस्तव ३, श्रुतस्तव ४, सिद्धस्तवाख्यैः ५ स्तुतिचतुष्टयेन स्तवनेन जयवीअरायेत्यादिप्रणिधानेन च उत्कृष्टा इदं च व्याख्यानमेके "तिन्नि वा कट्टई जाव थुईउ तिसिलोइआ ॥ ताव तत्थ अणुन्नायं कारणेण परेण वा" इत्येनां कल्पगाथां पणिहाणं मुत्तसुत्तीए इति वचनमाश्रित्य कुर्वति वंदनकचूर्णा वय्युक्तं तं च चेइअ वंदणं जहन्न मज्जिमुक्कोस भेयतो तिविहं जत्तो भणिअं॥ नवकारेणं जहन्ना, दंडग थुइ जुअल मज्झिमा नेया ॥ संपुन्ना उक्कोसा, विहिणा खलु वंदणा तिविहा ॥१॥ तत्थ नवकारेण एकसिलोगोच्चाररणतो पणामकरणेण जहणा तहा अरिहंत चेइयाणमिच्चाइ दंडगं भणित्ता काउस्सग्गं पारित्ता थुइ दिज्ज इति दंडगसस्स थुइए अ जुअलेणं दुगेणं मज्झिमा भणियं च कप्पे निस्सकडमनिस्सकडे वावि चेईए सव्वहिं थुइ तिनवेलं व चेइयाणि व नाउं एक्कक्किया वा वि ॥१॥ तहा सक्कत्थयाइ दंडग पंचग थइ चउक्कपणिहाणं करण तो संपुन्ना एसाउकोसेति संघाचारवृत्तौ चैतद्गाथा व्याख्याने बृहद्भाष्यसंमत्या नवधा चैत्यवंदना व्याख्याता तथा च तत्पाठलेशः एतावता तिहाउ वंदणयेत्याद्यद्वारगाथागतनुसब्द सूचितं नवविधत्वमप्युक्तं द्रष्टव्यं उक्तं च बृहद्भाष्ये.....
चेइवंदणा त्रिभेया, जहन्नेया मज्झिमा य उक्कोसा। इक्विका वि त्रिभेया, जहन्नमज्झिमिअ उक्कोसा ॥१॥ नवकारेण जहन्ना, इच्चाई जंच वण्णिआ तिविहा ।
नवभेअणा इमेसिं, नेअं उवलक्षणं तं तु ॥२॥ एसा नवप्पयारा, आइणा वंदणा जिणमयंमि ।
कालोचिअकारीणं, अणुग्गहत्थं सुहं सव्वा ॥३॥
इति गाथा बृहद्भाष्ये एग नमुक्कारेणं चिइवंदणया जहन्नयजहन्ना बहुहिं नमुक्कारेहिं अनेआउजहन्नमज्जिमिआ १ सच्चिअ सक्कत्थंयंता जहन्न उक्कोसिआमुणेअव्वा ३, नमुक्काराइचिई दंडएगथुइ मज्झिम जहन्ना ४,२ मंगलसक्कथयचिइ दंडगथूइहिं मज्झमज्झिमिया ॥५॥ दंडगपंचगथुइजुअलपाटउ मज्झिमुक्कोसा ॥६॥ उक्कोसजहन्ना पुण सच्चिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org