________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૧૨૯ (४१) वे मावश्यनी महापिसानो साक्षी416 अपाय छे...
"तथा सम्यग्दृष्टयोऽर्हत्पाक्षिका देवा देव्यश्चेत्येकशेषाद्देवा धरणींद्रांबिकायक्षादयो ददतु प्रयच्छंतु समाधिं चित्तस्वास्थ्यं समाधिर्हि मूलं सर्वधर्माणां स्कंध इव शाखानां शाखा वा पुष्पं वा फलस्य, बीजं वांकुरस्य चित्तस्वास्थ्यं विना विशिष्टानुष्ठानस्यापि कष्टानुप्रायत्वात् समाधिव्याधिभि विधुर्यता तन्निरोधश्च तद्धेतुकोपसर्गनिवारणेन स्यादिति तत्पार्थनाबोधि परलोके जिनधर्मप्राप्तिः यतः
सावयधरंमिवरहुज्ज चेडउ नाणदंसणसमेउ।
मिच्छत्तमोहि अमई, माराया चक्कवट्टी वि ॥ काश्चिद् ब्रूते ते देवाः समाधिबोधिदाने किं समर्था न वा यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्यं यदि समर्थास्तर्हि दूरभव्याभव्येभ्यः किं न यच्छंति अथैवं मन्यते योग्यानामेवं समर्थानां, योग्यानां तर्हि योग्यतैव प्रमाणं किं तैरजागलस्तनकल्पैः । अत्रोत्तरं सर्वत्र योग्यतैव प्रमाणं परं न वयं विचाराक्षमं नियतिवाद्यादिवदेकांतवादिनः किंतु सर्वनयसमूहात्मकस्याद्वादिनः सामग्री वै जनिकेति वचनात् तथाहि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदंडादयोऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथातथाप्रत्यूह-व्यूहनिराकरणेन देवा अपि समाधि बोधिदाने समर्थाः स्युर्मेतार्यस्य प्राग्भवमित्रसूर इवेति बलवती तत्प्रार्थना । ननु देवादिषु प्रार्थनाबहुमानादिकरणे कथं न सम्यक्त्वमालिन्यं ? उच्यते नहि ते मोक्षं दास्यंतीति प्रार्थ्यते बहु मन्यते वा किंतु धर्मध्यानकरणे अंतरायं निराकुर्वंतीति नैवंकश्चिद्दोषः पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाच्च उक्तं चावश्यक चूर्णी श्रीवजस्वामिचरिते तत्थय अब्भासे अन्नोगिरीतं गया तत्थ देवया ए काउस्सग्गो कउ सावि अब्भुट्ठिआ अणुग्गहति आणुन्नायमिति आवश्यककायोत्सर्गनियुक्तावपि ।
चाउम्मासिअवरिसे उस्सग्गो खित्त देवआएअ। पक्खिअ सिज्जसुराए करेंति चउमासिए वेगे ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org