________________
શ્રી ચતુર્થસ્તુતિનિર્ણય ભાગ-૧
१०७ હવે જે પાઠ માટે ચિઠ્ઠી ચોટાંડી છે, તે પાઠથી જ શ્રીરત્નવિજયજીનો મત સ્વકપોલ કલ્પિત મિથ્યા સિદ્ધ થઈ જાય છે. તે પાઠ ભવ્ય જીવોના જાણવા માટે અહીં લખીએ છીએ.
(36) उक्तं च संघाचारभाष्ये चरमे द्वादशे अधिकारे । वेयावच्चगराणमित्यादि कायोत्सर्गकरणं तदीयस्तुतिदानपर्यंते क्रियते इति शेषः । औचित्यप्रवृत्तिरुप- त्वाद्धर्मस्य अवस्थानुरुपव्यापाराभावे गुणाभावापत्ते । यतः औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्ये परिवर्जितः । अपि च अनौचित्यप्रवृत्तो महानपि मथुराक्षपकवत् कुबेरदत्ताया भवत्यल्पानामपि प्रत्युच्चारणादिभाजनम् । आह च । आरंकाद्भूपतिं यावदौचित्यं न विदंति ये । स्पृहयंतः प्रभुत्वाय खेलनं ते सुमेधसाम् ॥१॥ इदमत्र तात्पर्य । सर्वदापि स्वपरावस्थानुरुपया चेष्टया सर्वत्र प्रवर्तितव्यमिति ॥ उक्तं च ॥ सदौचित्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदंपर्यमस्येति । मथुराक्षपककुबेरदत्तादेव्योः संविधानकं त्विदं ॥ इह कुसुमपुर नयरे, दढधम्मो दढरहो निवो आसी । उचियपडिवत्तिवल्ली, पल्लवणे सजलजलवाहो ॥१॥ सर एक यावि अज्झ, मंडलं गयणमंडले जाव । परिसप्पेरं समंता, पासायतलंठियो नियइ ॥२॥ तासहसा तंपडु-पव, ण पडिहयं द? चिंतइ विरत्तो । खणदिट्टनट्ठरुवा, अहह कहं सच्चभावठिई ॥३॥ तथाहि-संपच्चंपकपुष्परागति रतिर्मत्तांगनापांगति, स्वाम्यं पद्मदलाग्रवारिकणति पेमा तडिइंडति । लावण्यं करिकर्णतालति वपुः कल्पान्तवातभ्रम । द्दीपच्छायति यौवनं गिरिणदीवेगत्यहो देहिनाम् ॥४॥ इय चिंतिउं सविणयं, विणयंधर सुगुरुपास गहियवउं । गीयत्थो विहरंतो, पत्तो सकयावि महुरपुरि ॥५॥ तत्थ ठिउ चउमासं, कुबेरदत्ताइ देवयाइ गिहे । दुत्तवतवचरणरउ, निरउ आयावणविहाणे ॥६॥ विगहा निदाइपमा, य वज्जिउ उज्जुउ सुहज्झाणो वासीचंदणकप्पो, समोयमाणा वमाणोय ॥७॥ तं दुदुहट्टतुट्ठा, कुबेरदत्ताह भो मुणिवरिट्ठ । पसियमहकहसु किंते, करेमि मणइच्छियं कज्जं ॥८॥ भणइ मुणीउचियन्नू, भावनू दव्वखित्तकालन्नू । मंवदाव सुभद्दे, सुमेरुसिहरिट्टिए देवे ॥९॥ देवी भणेह एवं, करेमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org