________________
अवरण्हो मज्झण्हो, पुव्वरत्तोवरत्तं वा, अड्ढरत्तो वा ताहे चेव पडिक्कमन्ति । नत्थि तो न पडिक्कमन्ति, जेण ते असढा पण्णावन्ता परिमाणगा न य पमादबहुला, तेण तेसिं एवं भवति ।
-आवश्यकचूर्णि, जिनदास गणी ६१. कप्पइ निग्गंथाणं वा, निग्गंथीणं वा, हेमंतगिम्हासु चारए।
--वृहत्कल्प भाष्य भाग १३६ ६२. भारंडपक्खीव चरेऽप्पमत्ते ।
-उत्तराध्ययन अ.४, गा. ६ ६३. संवच्छर इति कालपरिमाणं । तं पुण णेह वारसमासिगं संवज्झति किन्तु वरिसा रत्त चातुर्मासितं । __ स एव जेट्ठोग्गहो ।
-दशवकालिक, अगस्त्यसिंह चणि ६४. बृहत्कल्पभाष्य भाग १।३६ ६५. बृहत कल्पभाष्य भाग १।६७८ ६६. संवच्छरं चावि परं पमाणं, बीयं च वासं न तहिं वसेज्जा ॥ सत्तस्स मग्गेण चरेज्ज भिक्ख, सुत्तस्स अत्थो जइ आणवेइ ।।
-दशवकालिक द्वि. चूलिका गा. ११ ६७. बितियं च वासं-वितियं ततो अणंतरं च सद्देण ततियमवि जतो भणितं तदुगुणं, दुगणेण अपरिहरित्ता__ण वट्टति । ततियं च परिहरिऊण चउत्थं होज्जा। --दशवैकालिक, अगस्त्यसिंह चूणि ६८. (क) पुरिमंतिमतित्थगराण, मासकप्पो ठिओ मुणेयव्वो।
मज्झिमगाण जिणाणं, अट्ठियओ एस विन्नेओ ॥ -कल्पसमर्थनम् गा. १९ प. ३ (ख) “मासकल्पः" श्रीआदिनाथमहावीरसाधुभिः शेषकाले अष्टमासेषु मासकल्पः क्रियते :। द्वाविंशति तीर्थकरसाधुभिस्तू न मासकल्पः क्रियते
--कल्पसूत्र, कल्पलता टीका, (ग) कल्पसूत्रकल्पार्थबोधिनी टीका पा. २१३ (घ) कल्पसूत्र सुबोधिका टीका, व्याख्यान १
(ड) कल्पसूत्र कल्पद्रुम कलिका टीका प. ३।१ ६९. समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पज्जोसवेइ।
-समवायाङग ७० वां समवाय, पृ. ५०१ (ख) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे बिइक्कंते वासावासं पज्जोसवेइ ।
-कल्पसूत्र सू. २२४ पृ. ६९ पुण्यविजयजी ७०. कल्पसूत्र, कल्पार्थ बोधिनी. टीका प. ३।१ ७१. कल्पसूत्र नियुक्ति, १-२ ७२. कल्पसूत्र नियुक्ति चूणि १६ ७३. कप्पइ पंचहिं ठाणेहिं णिग्गंथाणं णिग्गंथीणं पढमपाउसंसि गामाणुग्गामं दूइज्जत्तए तं णाणट्ठयाए,
दसणटठयाए, चरित्तट्ठयाए, आयरियउवज्झायाणं वा से विसुंभज्जा आयरिय उवज्झायाणं वा वहिया वेयावच्चकरणाए।
---स्थानाङग सूत्र, ५ वां ठाशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org