________________
વૈરાગ્યરસમંજરી
[पयन મુક્તિના સુખની રૂપરેખા-~
--"त्यां (अर्थात भोसमा ) स्वतंत्र, मातुरताथी २हित, या विनानु, स्वाभाविक मने निमय सु५ छे."-४६
'परमानन्दरूपं तद्, गीयतेऽन्यैर्विचक्षणः ।
इत्थं सकलकल्याण--रूपत्वात् साम्प्रतं ह्यदः ॥४७॥ વિચક્ષણના વચનની સત્યતા
શ્લે-તેથી કરીને અન્ય વિચક્ષણેએ એનું પરમ આનંદરૂપે ગાન કર્યું छ. ये प्रमाणे सर्व उदया।३५ हावाथी ये युक्त छ."-४७ माक्षतुं सुप----
સ્પદી --આ સુખ કેવું અને કેટલું છે તે વાત આવશ્યક બની નમસ્કાર-નિર્યુક્તિની નિમ્નલિખિત ગાથા દ્વારા વિચારીશું—"मुरगणसुई समत्तं, सव्वद्धापिडियं अणंतगुणं ।। न वि पावइ मुत्तिसुहे, गंताहि वि वग्गवग्नहिं ।। ९.८१॥" "जह नाम कोइ मिच्छो, नगरगुणे बहुविहे वियागंतो न चएइ परिकहेउं, उवमाइ तहिं असंतीए ।। ९८३ !" "जह सव्वकामगुणिअं, पुरिसो भोत्तुण भोअणं कोइ । तण्हा-छुहाविमुक्को, अच्छिज्ज जहा अमिअतितो ॥ ९८५ ॥ इस सव्वकालतित्ता, अउलं निव्वाणमुव्वगया सिद्धा। सासयमध्यावाह, चिटुंति सुही सुई पत्ता ।। ९८६ ॥ १४ ૧ આ બ્લેક એની પહેલાની જેમ પચલિંગના ૬૩ મા પત્રમાંથી ઉદ્દત કરાયેલ છે. २७या---- सुरगणसुखं समस्तं सर्वाद्धापिण्डितमनन्तगुणम् । नापि प्राप्नोति मुक्तिसुखमनन्तरपि वर्गवगैः ।। यथा नाम कोऽपि म्लेच्छो नगरगुणान् बहुविधान् विमानन् । न शक्नोति परिकथयितुमुपमायां तथाऽसत्याम् ॥ यथा सर्वकामगुणितं पुरुषो भुक्त्वा भोजनं कोऽपि । तृष्णाक्षुधाविमुक्त आसीत यथ ऽमृततृतः ॥ इति सर्वकालतृता अतुल निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ ૩ આ ગાથાઓ ઉપદેશ રત્નાકરના ૧૦૯ મા પત્રમાં ટાંચણરૂપે નજરે પડે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org