________________
१31
गु
સાનુવાદ 'धर्मादधिगतैश्वर्यो, यस्तमेव निहन्ति च ।
नास्य शुभगतेाभो-कृतज्ञानां शिरोमणेः ॥ ८५ ॥ ધર્મના વિરાધકની દુર્દશા –
1.--" था लणे अश्य भेषव्यु छ । ७५ तेने ॥ ४ छ, તેને શુભ ગતિને લાભ મળે નહિ તેમજ તે અકૃતમાં શિરોમણિ છે.”-૮૫
वने रणे जले वह्नौ, शत्रुणां निचये स्थितम् ।
भयाक्रान्ते च कान्तारे, धर्म एको हि रक्षति ॥ ८६ ॥ धर्मनी सुरक्षा---
-" वनमा, २४मा भा, 201मा, शत्रुयाना समूहमा (२।यसा) सयान वनमा (सपायेसा )तु धर्म (०१) २२ए। अरे छ. "-८६
'धर्म वर्धयतो वृद्धिः, क्षयं क्षपयतो भवेत् ।
धर्मवृद्धिस्ततः कार्या, स्वकीयां वृद्धिमिच्छता ॥ ८७ ॥ ધર્મની વૃદ્ધિથી લાભ
લેટ—“ધર્મને વધારા કરવાથી પોતાની તાત્ત્વિક) વૃદ્ધિ થાય અને તેને ઘટાડો કરવાથી તેને નાશ થાય; વાતે પોતાની વૃદ્ધિ કરવાની ઇચ્છાવાળાએ ધર્મની वृद्धि ६२वी. "-८७
त्रिषु मित्रेषु धर्मोऽयं, सामान्यपङ्क्तिगः कृतः । तथापि दुःखनिस्तारे, सर्वेषामुपरि स्थितः ॥ ८८ ॥
। स२पाये। सूतभुताली (५. ७)गत निम्न- लिपत :--
“धर्मादधिगतैश्वर्यो, धर्ममेव निहन्ति यः।
कथं शुभगतिर्भावी ?, स स्वामिद्रोहपातकी ॥१९॥" ૨ સરખાવા મનુસ્મૃતિને મુલેખ___“धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org