________________
७२
વૈરાગ્યરસમંજરી
[द्वितीय આ હકીકતના સમર્થનાર્થે શેખ સાદીની ગુલીસ્તાં બેસ્તાં (પુષ્પવાટિકા)ની નીચે મુજબની શહેર આપવી ઉચિત સમજાય છે –
“खेरे कुन अयफलानो गनीमत शुमार उम्र
जां पेश्तरके बांग बर आयद फलां नमांद" અર્થાત્ હે માનવી! તું ઉમરને અહેભાગ્ય માન, કેમકે ફલાણે ન રહે એવી વાણી (લેકના મુખથી) બહાર આવે તે પહેલાં તું ખેરાત કરી લે.
दिने नष्टे यथा रात्रौ, प्रमीला प्राणिनां भवेत्।
आयुष्कर्मे तथा नष्टे, दीर्घनिद्रा भविष्यति । ५९॥ भरण नो प्रस
__सोo--"म विसनो मत मावतां शत्रे निद्रा यावे छे, तेम मआयुष्य-मनी नाश यता निद्रा (भ२९१) अनुभवशे."---५८
पश्चात्तापे भवेद भूरि-दुःखयोनौ गते सति ।
तस्मात् पूर्व प्रमादं त्वं, चेतस्त्यक्त्वा सुखीभव ॥६०॥ प्रभाहनी परित्याग--
--"हुमाया योनिमा गया पछी पु०७१ परतावे। यश, तेथीले भन ! प्रभाहनो पहेनेथी त्या रीतु सुभी था."-१०
दीक्षया देवसिक्याऽपि, यदि मुक्तिन भाविनी । ध्रुवं वैमानिको देवो, भव्यो भवति साधुकः ॥६१॥ यद्वैतत् स्थूलमानं स्यात्, तीव्र भावे क्षणाद् यतः । सर्वकर्मक्षयं कृत्वा, मुक्तिर्याति न संशयः ॥६२।। यदुक्तं वर्षकोटयाऽप्य-ज्ञानी कर्मक्षयं नयेत् । ज्ञानी तच्छ्वासमात्रेण, क्षपयेत् कर्म दारुणम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org