________________
Y
વૈરાગ્યરસમંજરી
[द्वितीय माद्यसि त्वं न लक्ष्म्या च, रागादीनां क्शे नहि । योषिद्भिहियसे नैव, मुह्यते विषयैर्नहि ॥३६॥ मुच्यसे नैव तोषेण, नेच्छयाऽऽलिङ्गन्यसे यदा।
पात्यसे नैव पापेश्चेतू, तदा मुक्तिः प्रिया तव ॥३७॥-युग्मम् સિદ્ધિરૂપ સુન્દરીનું સ્વામિત્વ
यो०--" तु पनथी ही तो नहोय, २॥हिने शथती न હોય, વનિતાઓથી (તારૂં મન) હરતું ન જ હોય, વિષને વિષે તું મોહિત બનતો ન જ હોય, સંતોષ વડે તું ત્યજાતે ન જ હેય, ઇચ્છાથી તું આલિંગાતે ન જ હોય मने पापाथी तु पतित न or तो हाय, तो भुस्ति तारी भडिता थशे."-36-3७
अनभिषङ्गतः सङ्ग-मप्रीतिपरिहारतः। द्वेषं मोहं च सद्ज्ञानात्, क्रोधं च क्षमया तथा ॥३८॥ मार्दवादभिमानं च, मायामार्जवतो जय ।
लोभ सन्तोषतश्चित्त!, तदा ते परमं शिवम् ॥३९॥--युग्मम् ઉત્કૃષ્ટ કલ્યાણ માટેની તૈયારીઓ--
___to--" नि:सगथी संगने, प्रीतिने २ रीने द्वषने, साया ज्ञान वडे મેહને, ક્ષમા વડે ક્રોધને, નમ્રતા વડે ગર્વને, સરલતા વડે કપટને અને સંતોષ વડે લેભને હે ચિત્ત! તું જીતજે એટલે તારૂં ઉત્કૃષ્ટ કલ્યાણ થશે. ” –૩૮-૩૯
असंयमेऽरति चेत् त्वं, संयमे सुरति तथा। भवाद् भयं विधत्से चेत् , पापमार्ग जुगुप्ससे ॥४०॥ प्रतिकूला-ऽनुकूलेषु, शोक-हाँ विमुञ्चसि ॥ जिनेशचरणे चित्त !, भक्तिभावं दधासि च ॥४१॥ तच्छासनसमं लोके, धन्यमन्यं न मन्यसे । तदा प्रसादाच्चेतस्ते, करस्था निवृतिर्मम ॥४२॥-विशेषकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org