________________
(२५)
मो पापं गुरुपादमूर्त्तिनतिवद्, बोध्याथतुच्छं फलं पुण्यान्मोक्षपथानुगान्न हि भयं द्रव्यव्ययः सार्थकः । पापेऽल्पेऽपि महाफलं सुहृदयारम्भस्य, शान्ताकृतिः शं दत्ते, गुरुकार्यमेतदपि किं चिन्तामणौ नादरः १ ॥ ४२ ॥
उपसंहरति ।
च्युतं चिन्तारत्नं गलितममृतं कामकलशः परिध्वस्तो हस्तादमरफलिनोऽदह्यत पुनः । अमीषां दुर्भाग्यज्वलितमनसां हन्त ! भगवन् ! असूयां ये मन्दा दधति भवतः पूजनसुखे ॥ ४३ ॥
वेत्तोयेऽश्मा तरति तरणिश्चदियाच्चेत्प्रतीच्यां निर्धात्वतं यदि नृषु भवेद् धातुमञ्चामरेषु | खादुत्तीर्यो -पदिशतितरामीश्वरीभूय साक्षात् चिन्मयी तदपि भगवन् ! त्वां कदाचिन्न मुञ्च ॥ ४४ ॥
4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org