________________
(२४) मूर्तिपूजा। पूज्या न प्रतिमाऽहंतामिति वचः स्यात् कस्य चेतस्विनो ? नीरूपेश्वरमूर्तिमारचयिता भ्रान्तः कथं नेति चेत् ? । जीवन्मुक्तमहेशमप्युपयतां नो नो इदं दूषणं ध्यानालम्बनहेतवे स्मृतिकृतेऽरूपेशबिम्बोऽपि सन् ॥ ३६ ॥
साम्राज्यं सुमहद्विहाय तणवद्योग समारूढवान् कृत्वा घोरवने तपोऽतिगहनं कर्मेन्धनोद्दाहतः । लोकालोकविदं धियं परिगतोऽहंपूर्विकातो नतो योगीन्द्रस्त्रिदशेश्वरैः सुमिलितैवैरेऽपि तिर्यग्गणैः ॥ ३७ ॥
विश्वाभ्यन्तरगाढमोहतिमिरश्रेणीमनादिस्थितामध्वंसामपि सप्तसप्तिशतकैः संसारसंसारिणीम् । घाचा शान्तिसुधामहारसभृता पु-देव-तिर्यग्मनोगामिन्या प्रभया जधान नितरां योऽलौकिकोऽहस्करः ॥३८॥
तं त्रैलोक्यमहेश्वरं निरुपमज्योतिःस्वरूपात्मकं . ब्रह्मानन्दमहोदयं च परमेष्ठिष्वादिमं दैवतम् । दध्राणं करपादशीर्षवदनाद्यङ्गं यथाऽस्मद्वपुजीवन्मुक्तमधिक्षिपेः प्रतिमया ध्यायन्तमाः ! पातकिन् ! ॥३९॥
ब्रह्माणं परमेश्वरं विरहितं देहादिभिः सर्वथा रूपातीतमगम्यरूपमपि वा मूतौ समारोप्य सद् । ध्यायन्तं स निराकरोदलभताऽऽरोपस्वरूपं न यः शास्त्रात् स्वानुभवात् जगद्यवहृतेः सिद्धं विवेकान्धलः ॥ ४० ॥
पापाहा विफलत्वतः किमथवा पुण्यप्रसक्तेर्भयाद द्रव्याणां व्ययतोऽथवा तनुमतां हिंसासमुभूतितः । देवाकृत्यसमुद्भवादितरसत्कर्त्तव्यसंव्याहृतेजर्जाडवावा प्रतिमार्यते न भवतेत्यष्टौ विकल्पा इमे ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org