________________
(२१) आत्मा कर्म करोति यादृशमिह प्राप्नोति तादृक्फले नो केनाप्युपभुक्तवस्तु मृतवानासादयेत् कर्हि चित् । देवत्वे कवलोपभोगविरहात् श्वत्रे च दुःखोच्चयात् तिर्यक्त्वे नृगतौ पुनः स्फुटतया प्रत्यक्षबाधोदयात् ॥ १९ ॥ भुक्तं विप्रजनैः पुरीषपथतो निर्गम्यते प्रस्फुटं तद्गत्यन्तरमोयुषा तनुमता शक्येत लब्धं कथम् ? । भुञ्जानो द्विज एव वेत्ति न पुनर्मत्वा स कुत्राऽगमत् हंहो ! ध्यायत भुक्तवस्तु तदसौ प्रेषेत कस्यां गतौ ? ॥ २० ॥
गोवन्द्यतां निषेधति । स्पर्श पापहरं गवां निगदता नोक्तः खराणां कथं ? चेहग्धेन जनोपकारकरणात् किं नोपकर्बस्ति तत् ? । दुग्धं न प्रददाति किञ्च महिषी ? माहात्म्यमुच्चैः पशोः किं मात् ? सुकृतैर्नरत्वमिव किं तिर्यक्त्वमासाद्यते ? ॥२१॥ खादन्त्या अपवित्रवस्तु मनुजैः सन्ताडितायाः पुननिघ्नत्या लघुदेहिनः परवशीसत्यास्तथा स्वामिनः । किं वा स्पष्टमुदीर्यते बहु वृषस्यन्त्या निजं दारकं माहाया अपि वन्द्यतां जगदुषां जाने न कीदग् मतिः? ॥२२॥
स्थानं गौः प्रणिगद्यते यदि पुनस्तीर्थर्षि-नाकोकसां कस्माद्विक्रय-दोहन-प्रहणनाद्याचर्यते तर्हि गोः ? । निम्बोऽर्कः कमुदूखलं च मुसलं चुल्ली तथा पिप्पली देहल्याद्यपि देवता निजगदे यैः, कोऽत्र तैर्वर्जितः ! ॥ २३ ॥ देवतर्पणं व्यपाकरोति । देवप्रीतिकरं हुतं हुतभुजीत्येतद् न सम्यग्वचो भस्मीभावविलोकनादू निपततो हव्यस्य वह्नौ द्रुतम् । अन्तस्तृप्तिजुषोऽभिलाषसमयोद्भतामृतैः सर्वदा नास्मद् धुसदश्च सन्ति कवलाहारा वपुर्भेदतः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org