________________
(१४) ज्ञानादर्थ विभासनस्य विरहाद् जाडयात् स्वरूपस्य चानुद्रासात् स्वत एव, देव! निपुणं दृष्टे न बाधस्त्वया ॥१८॥ प्रमाण-नयविषयफलादि। मानं वस्तु परिच्छिनत्ति सकलं स्याद्वादमुद्राङ्कितं देशमाहितया नयोऽन्य विषयौदासीन्यवानामतः । भिन्नाभिन्नमतः फलं निजगदेऽज्ञानप्रणाशादिकं सन्देहभ्रमबुद्धयश्च करणाधा दुष्प्रमाणात्मकाः ॥ १९ ॥
प्रमाता। माताऽऽत्मा स्वपरावभासनिपुणः कर्ता च भोक्ता निजोपत्संवेदनसिद्धतामुपगतो भिन्नः प्रतिक्षेत्रकम् । सौवाक्षालयमान आवरणकं बिभ्रत् पुनः पौद्गलं ज्ञानात्मा परिणामवान् भगवतः सिद्धान्त आवेदितः ॥२०॥ सप्तभंगी। वाक्यं मान-नयस्य चानुगतवत् स्यात् सप्तभङ्गी मिहैकस्मिन् वस्तुनि चैकधर्मविषयप्रभादनिर्बाधया। व्यस्तत्वेन समासतोऽपि च विधिव्यासेधयोः कल्पनात् स्याधुक्ता खलु सप्तधैव भणितिः सा सप्तभङ्गी स्मृता ॥२१॥
स्याद्वादः। सर्व वस्तु च वर्त्तते सदसदाद्यानन्तधर्मात्मकं सन् वा ऽसन्नथवा प्रसिध्यतितरामेकान्ततोऽर्थो नहि। स्वद्रव्यादिकतः सदेव हि परद्रव्यादितोऽसत् पुनहोनिः स्यान्न किमन्यथेतरगतात्मापत्तितः स्वात्मनः ॥ २२ ।। एकस्मिन् पितृ-पुत्रताप्रभृतयो धर्मा विरुद्धाः परैः सह्यन्ते यदि, तर्हि नाम सदसद्भावादिधर्मा न किम् ? । स्याद् दोषः, सदसत्तयाऽभ्युपगमोऽवच्छेदकैक्येऽपि चेत् । सापेक्षा तु विरुद्धधर्मपरिषत् स्यादेव शीतोष्णवत् ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org