________________
(८) मूर्तत्वेऽसुमती वपुर्मिततयाऽङ्गे स्यात्प्रवेशः कुती १ . नैतत्सद, ननु मूर्तता हि किमियं ? रूपादिमत्वं यदि १ । चित्तेन व्यभिचारती न हि वदेत् स्याचेदियत्ताऽन्वितं मानं तत् तदभीष्टमेव विभुताशून्यस्य तद्भावतः ॥ २५ ॥ हंहो ! सुन्दर ! मूर्तवस्तुनि भवेद मूर्तप्रवेशः किमु ? स्यादेव प्रिय ! वालुकादिषु जलादीनां प्रवेशः स्फुटः । देहासङ्गिन आत्मनश्च नभसः को भेद आवेद्यतां ? नो विद्मो बहिरङ्गतोऽभ्युपगमे जीवस्य किं कारणम् ? ॥ २६ ॥ कीटादेः करणालयं प्रविशति न्यक्षात्मना चेतनो देशाद् वेति विभुत्ववादविषये प्रश्नो भवेदुत्कटः । माद्योऽध्यक्षविबाधनात् जिनमतस्वीकारपातात् पुन
न्त्यिः सावयवत्वमापतति यत् ध्वंसप्रसङ्गश्च तत् ॥ २७ ।। इष्टः सावयवः स चेत् तनुमितो नात्मा किमास्थीयते ? कि सकीचन-विस्तृती तनुमतः स्यातां न दीपस्य व ? स्वीकुर्वन्ति कथञ्चनाऽवय वितां जीवस्य जैनेश्वराः कार्यत्वं तत एव तरुपगतं कूटस्थता-खण्डनात् ॥ २८ ॥ कौटस्थ्ये हि शरीरिणः परिणतिः कौतस्कुती सम्भवेत् ? ज्ञानध्यानतपीजपप्रभृतिभिर्वैचित्र्य सिद्धिः कुतः ? । तिर्यग्देवमनुष्यनारकतयोत्पादोपपाद: कुतो ? नश्येत् किं न च बन्धमोक्षपदवी ? कीदृश्यसामञ्जसी १ ॥ २९ ॥ नानारूपविचित्रभाववशतोऽनित्यत्वमप्यात्मनो जीवत्वेन सदातनस्य विबुधैः सोत्कण्ठमङ्गीकृतम् । जीवस्याम्बरवद् विभोः स्मृतिमतिध्यानादिकं स्यात् कुतो ?. न स्याच्यात्मनि वैभवाऽभ्युपगमे चेष्टादिकं व्योमवत् ॥ ३० ॥ शब्द-द्रव्यत्ववादः ।
शब्दं व्योमगुणं वदन न परमाणूनां गुणं किं वदेत् ? स्यान्नाऽऽस्माकसमक्षगोचरतयाऽणूनां गुणत्वे स चेत् ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org