________________
( ४ )
द्वितीय- स्तबकः ।
afreeganीक्षा |
जगत्कतृत्ववादः ।
केचिन्मन्वत ईश्वरं विदधतं सृष्टिं न तद् युक्तिमत्, कस्मात् सृष्टिमतौ सृजेत् करुणया केनापि चार्थेन वा ? | नाssधी यत् करुणा क्व ? देहविषयाऽजातावजाते सुखे नाप्यर्थः कृतकृत्यतां कलयतों देवस्य जाघव्यते ॥ १ ॥
कारुण्यार्णव ईश्वरो म सुखवत् कुर्वीत विश्वं कथं ? जीवाऽदृष्टवशात् सुखासुखफलाभोगे किमीशा कृतम् ? | सौख्याद्यर्पण ईरितानि कुरुते कर्माणि चेनेदृशं सत्कार्यं तदभाव एव हि भवेत् शुद्धः सुखी प्राणभृत् ॥ २ ॥
कर्माभ्यर्जन नैपुणीं कलयता कर्माणि किं जन्तुना प्रेय्र्येरन्न सुखासुखार्पण विधौ येनार्थ ईशो भवेत् ? । कर्मादेः ः खलु तत्स्वभावमनने कश्चिन्न बाधोदयः पीयूष युतिशेखरस्य तु कृतार्थीभावबाधो महान् ॥ ३ ॥
कर्माsनादिककालतस्तनुमता सम्बन्धि यद्युच्यते तत्तेनाऽस्तु जगत्प्रवाह इतराधीशेन कोऽर्थो ननु ? | सम्बन्धो यदि कर्मणा तनुमतो निष्पादितः स्थाणुना तत्कस्माद् वद कर्मणो हि विरहे निष्क्लेश आत्मा भवेत् ? ॥४॥
दत्ते देहभृतां फलं स सदसत्कर्मानुसारेण चेटू एकः साधु परस्त्वसाधु कुरुते कर्माऽत्र किं कारणम् ? | ईशेच्छा यदि, साधुकर्मकरणे किं न प्रयुद्धेऽखिलान् ? सर्वज्ञोऽखिलशक्तिमान् कुचरितं रुन्धे न किं देहिनः ? ॥ ५ ॥
जानानोऽपि च शक्तिमानपि न यः कूपे पतन्तं जनं रु. सौ दिव्य एवं करुणाहीनोऽधमात्रैखरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org