________________
भव्यान्तचिरकालिकाऽलथुमलप्रक्षालनाम्भःसमां मानादेशमहीषु सञ्चरणतो निर्वाणकल्पद्रुमाः ॥ १० ॥ हन्ताऽनादिककर्ममण्डलसमुच्छेदः कथं सर्वथा ? प्रध्वंसोऽपचयं समागतवतो दृष्टः स्फुटं सर्वथा । नासिद्भोऽपचयः समस्तजनताऽध्यक्षप्रमागोचरोऽमुष्यतेन भवत्यनादिकमलौघस्यापि संप्रक्षयः ॥ ११ ॥ नैवानादि विनश्यतीति नियमः किं प्रागभावादिनाऽ नेकान्तो न ? नवाऽवसानरहितो ध्वंसोऽप्यहो ! सादिकः ?। कोऽपहनोतुमलं समक्षमिदकं संयोगिताऽनादितोऽप्युच्छेदं समुपैति भर्ममलयो वा विचित्रास्ततः ॥ १२ ॥ सर्वज्ञोस्ति विधूपरागप्रमुखज्ञानान्यथाऽसिद्धितः सिद्धो नाश्रय इत्यसाधुवचनं सिद्धो विकल्पाद् यतः । किं चासिद्धिरपि स्फुरेदिह कथं ? मानाऽप्रसिद्धत्वतश्वेदेतद् नु विकल्प सिद्धिविरहे वक्तुं कथं शक्नुयाः ? ॥ १३ ॥ सर्व प्रतिषेधयन व भगवन् ! मीमांसको धावितः स्यादेवाऽतिशयो धियः परिमितेराकाशवद् विश्रमी । सामान्यप्रमितेः पुनर्विषयता प्रत्यक्षधीगोचरीभावस्याव्यभिचारिणीति सकलज्ञस्योपपत्तावपि ॥ १४ ॥ सर्वज्ञस्त्वं जिनवरपते ! सर्वदोषोज्झितत्वाद निर्दोषस्त्वं सकलविधया माननिर्बाधवाक्त्वात् । सम्यग्वाक् त्वं भवदभिमते नायनेकान्तवादे कश्चिद् बाधः स्फुरति तदहो! त्वां प्रवन्दन्त आर्याः ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org