________________
પ્રસ્તાવના
श्रीहेमचन्द्र इत्यासीत् , सरिभूरिगुणः स तु । ग्रन्थलक्षविनिर्माता, निर्ग्रन्थानां विशेषकः ॥ ८॥ प्रतिबोध्य सिद्धभूधव-मुद्दण्डैः कनकदण्डकलशैर्यः । उत्तंसितवान् परितः, स्वदेशपरदेशचैत्यानि ॥ ९ ॥ पतिवर्ष जीवरक्षा-मशोत्यहमशीत्यहम् । यस्योपदेशात् सिद्धेश-स्ताम्रपत्रेष्वलीलिखत् ॥ १० ॥ श्रीश्रीचन्द्रमुनीन्द्रो, विबुधेन्दुमुनिश्च तस्य वंश्यौ द्वौ । यौ 'लाट'देशमुद्रा-मुज्झित्वा जगृहतुर्दीक्षाम् ॥ ११ ॥ श्रीचन्द्रसरिशिष्यः, श्रीमुनिचन्द्रः प्रभुः शुचिचरित्रः । 'चौलुक्य 'मानलनृपं, वाग्मी प्रवाजयामास ॥ १२ ॥ तत्क्रमिको देवप्रभ-मूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं, च निर्ममे सुकविकुलतिलकः ॥ १३ ॥ तदीयसिंहासनसार्वभौम--सूरीश्वरः श्रीनरचन्द्रनामा । सरस्वतीलब्धवरप्रसाद-विद्यमुष्टिन्धवधीबभूव ॥ १४ ॥ टिप्पनमनध्यराघव-शास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमभद्, यः प्राकृतदीपिकामपि च ॥ १५ ॥ तस्य गुरोः प्रियशिष्यः, प्रभुनरेन्द्रप्रभः प्रभावाढ्यः । योऽलङ्कारमहोदधि-मकरोत् काकुत्स्थकेलिं च ॥ १६ ॥ राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिताः ___ वादीन्द्राः कति निर्जिताः कति तपास्युप्राणि तप्तानि च । श्रीमद्धर्षपुरीय'गच्छमुकुटैः श्रीसूरिसुत्रामभि:--
स्तच्छिष्यैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्मतिम् ।। १७ ॥ नरचन्द्रसरिवंशे, सूरिः श्रीपद्मदेव इत्यासीत् । सूरिः श्रीश्रीतिलक-स्तस्य मृगेन्द्रासने जयति ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org