________________
भोवीरस्तुतिः "उद्घाटने पुटा नान्यः क्रामणे कान्तमिच्छति ।
न शुल्बारज्जकः कश्चिन्न माक्षीकात् प्रकाशकः ॥ १॥" इत्यत्राप्युक्तम्" तारिहिं तारु सुवन्नु सुवन्निई सूओरें(?) नहु बज्झई अन्निइं । कामण वेह उघाडण नाई दन्नीकरणु होइ रसराई ॥१॥" इति तृतीयगाथार्थः ॥ ३ ॥ एवं वीरजिणंदो अच्छरगणसंघसंथुओ भयवं । पालित्तयमयमहिओ दिसउ खयं सव्वदुरियाणं ॥४॥
इति श्रीपादलिप्तसूरिविरचितः स्वर्णसिद्धिगर्भः श्रीमहावीरजिन१. स्तवः ॥ छ अं. ५
___ अथ निगमयन्नाह-एवं-पूर्वप्रकारेण वी० रसेन्द्ररसज्ञः, अच्छ० अः अम्लवर्गः, छः क्षारवर्गों मूत्रलवणादिः, रः रसवर्गः, एषां त्रयरूपो गणस्तस्य सङ्घः समवायस्तेन सं० परिचितः संस्तुत्य
स्तम्भितः । भगवानैश्वर्यात् पूज्यः । पालि० पादलिप्तो रसविद्यासिद्धः १५ सूरिः तस्य मतेन-अभिप्रायेण म(प)ठितः
"अणसेइओ न तरलो न निम्मलो होइ मद्दणारहिओ । ___ सो रणरहिओ पसरइ कामेओ नेय कमइ लोहेसु ॥ १॥" इत्यादि युक्तया परिकम्भितो दिशतु क्षयं सर्वे० दारिद्यरोगजरादीनाम् । पाठान्तरे पादलिप्तस्य मत्या मथितः । चतुर्थगाथार्थः ।।
इत्थं स्तवरूपतया लवतः सितपीतसिद्धिरूपतया । श्रीपादलिप्तरचिते रचिता वीरस्तवे मया वृत्तिः ॥ १ ॥
इति श्रीजिनप्रभसूरिभिः संवत् १३८० वर्षे कृतायाः श्रीवीरस्तववृत्तेः सङक्षिप्ताऽवचूरिः ग्रन्थाग्रं ९० श्री'थिराद्रपद्रे' सा०नरपतिवाचनार्थ लिखापिता । स्वपरोपकाराय ॥ शुभं भवतु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org