________________
૧૮૦
पधाङ्कः
पद्यप्रतीकम्
य (१२)
६३ यच्छृण्वतोऽत्र जगतोऽपि समाऽधिकाऽरं
५८ यदुदयमधिगम्य व्यापदानन्दमच
३ यद्दोषदारुदद्दनेषु रतः कृशानुः ६२ यद्वाहवो वरपुरीपरमार्गलाभाः ३८ यमभिनवितुमुचैर्दिव्यराजीववार२७ यशो धत्ते न जातारि
४४ या द्युतिविजिततमाला
४ यां द्राग् भवन्ति सुरमन्त्रिसमा नमन्तः २२ ये मज्जनोदकपवित्रितमन्दरागा९४ ये मेये मेरुमूर्धन्यतुलफल विधासत्तरूपात्तरूपाः ४६ ये नापिताः सुरुचितै८२ यैर्भव्यजनं त्रातुं
र (१)
१४ रक्षन्त्यचरं सं च ये
Jain Education International
च (१०)
६७ वज्राशन दुष्कृतपर्वतानां
२१ वर्णेन तुल्यरुचिसम्पदि विद्रुमाणां
७६ वाग्देवी वरदीभूत
५१ विजितवती सुरखं द्या
८६ विदधदिह यदाज्ञां निर्वृतौ शंमणीनां
८१ विपदां शमनं शरणं ३३ विमलकोमलकोकनदच्छद
४१ विमलितबहुत मसमलं
चतुर्विंशतिका.
पद्याङ्कः
पद्यप्रतीकम्
३७ विहरति भुवि यस्मिन् देवलोकोपमानः
१५ व्याप्ता खिलविष्टपत्रया
श (६)
२३ शच्यादिदिव्यवनितौघधवस्तुत ! - ५० शमिताखिलरुजि नानां
१२ शराक्षधनुशङ्खभृनिजयशोवलक्षा मता
७२ श्यामा नागानपत्रा वो
४५ श्रीमते वासुपूज्याय
८० श्रुतनिधीशिनि । बुद्धिवनावली
स (११)
६६ संसाररूपः सुबृहन्नुदन्वा
२० संस्मरत रतां कुशेशये
५७ समवसरणभूमौ सज्जितार्योदयायां
३१ समस्तभुवनत्रय प्रथन सज्जनानापदः ८४ साऽच्छुप्ताऽव्याद् गौरी
९६ सिंहेऽर्सि हेलयाऽलं जयति खरनखैर्वीत निष्ठेऽत निष्ठे
९० सुखधजलमण्डप दुरितधर्मभृद्भ्यो हितां
८ सुफणरत्नसरीसृपराजितां
१० सुमेरुगिरिमूर्धनि ध्वनदनेकदिव्यान के ४८ सौवर्णपट्टा श्रीगौरी
६९ स्तुत तं येन निर्वृत्या
ह (१) ६५ हन्तुं महामोहतमोऽक्षमाणा
For Private & Personal Use Only
www.jainelibrary.org