________________
चतुर्विंशतिका.
१६१
गिनस्तुतयः ] जिनवचनविचारःदोषो दोषोरुसिन्धुप्रतरणविधिषु न्यायशस्या यशस्याः
प्रादुः प्रादुष्कृतार्थाः कृतनतिषु जयं सम्पराये परा ये। ते शान्तेशां नखांशुच्छरितसुरशिरोराजिनानाजिनानामारामा राद्धिलक्ष्म्या वचनविधिलवा वो दिशन्तां दिशं ताम् ९५
-सग.
टीका
वो-युष्मभ्यं वचनविधिलवा दिशं-अवस्थां ददताम् । दोषा एव उरुसिन्धुः-बृहनदी तस्याः प्रतरणविधयस्तेषु दोषो-वाहवो ये, वचनविधिलवविशेषणम् । न्यायेन शस्याः-स्तुत्याः । यशसि हिता यशस्या ये । कृता नतिर्यैस्ते तेषु । प्रादुः-धृतवन्तो वे । कं ? जयम् । क्व ? सम्पराये-सङ्ग्रामे । प्रादुष्कृताः-प्रकाशीकृताः अर्था यैस्ते । परा:-प्रधाना ये । शान्ता ईशा-जिनादयो यस्यां दिशि सा ताम् । नखानां अंशवो-दीप्तयस्तैः छुरिताः-चिताः सुरशिरोराजयः-पङ्गयो यस्ते एवंविधाश्च नानाजिनाश्च तेषाम् । वचनविधिलवाः निवृतिलक्ष्म्या आरामा इत्यर्थः ॥ ९५ ॥
अन्वयः ये दोष-उरु-सिन्धु-प्रतरण-विधिषु दोषः, न्याय-शस्याः, यशस्याः, कृत-नतिषु सम्पराये जयं प्रादुः, ते प्रादुष्कृत-अर्थाः पराः राद्धि-लक्ष्म्याः आरामाः, नख-अंशु-छुरित-सुर-शिरस-राजिनाना-जिनानां वचन-विधि-लवाः वः तां शान्त-ईशा दिशं दिशन्ताम् ।
શબ્દાર્થ दोषः (मू० दोस्)-स्तो.
प्रादुष्कृतार्थाः=शित या छ ५ों नेभारे मेवा. सिन्धु-नही.
कृतनतिषु (मू० कृतनति )-ज्यों छे अलाम भले प्रतरण-तरQते.
मेवान विष, विधि-लिया.
जयं (मू० जय)-विनयने, इतने. दोषोरुसिन्धुप्रतरणविधिषु-१५२१५३पी विशाण सम्पराये (मू० सम्पराय)-संयाभन विधे. નદીને તરી જવાની ક્રિયામાં.
पराः (मू० पर)-उत्तम. न्याय-न्याय, नीति.
शान्त (धा० शम् )-शांत. न्यायशस्या न्याय उरीन प्रशंसा-पात्र.
ईश-श्व२, तीर्थ२. यशस्याः (मू० कास्य )=ीतिना साधन३५. शान्तेशां-शान्त छ एश्वरी न्योते. प्रादुः (धा. दा)-धारण यो.
अंशु-हिए. प्रादुष्कृत (धा. कृ)=शित अरेस.
छुरित-व्यात. अर्थ-पहा.
शिरस्-शीर्ष, भरत.
૨૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org