________________
Creतुतयः]
श्रीचतुर्विंशतिजिनानन्दस्तुतयः
विवरणम् सा 'चक्रेश्वरी देवी मे-मम मति-बुद्धिं चिनोतु-करोतु । मतिं कीदृशीं ? अतान्तिअक्षीणाम् । कथं ? सुचिरं-सदा । सा किंविशिष्टा ? चलचञ्चुवत्-चकोरवत् नेत्रे-नयने यस्याः सा । पुनः किं० १ इरम्मदाभा-मेघाग्निवत् आभा-प्रभा यस्याः । सा का ? या देवी मतिमताविदुषां तिमिर-तमो हन्ति । किंवत् ? हेलिरुचिवत् । यथा रविरश्मिस्तमो हन्ति । या किंविशिष्टा? विलसत्-दीप्यत् नितम्बचक्र-कटितटं यस्याः सा । पुनः किं. १ ईश्वरी-स्वामिनी। पुनः किं०१ मदेन-हर्षेण स्मयेन वा आभा-शोभा यस्याः सा ॥४॥
अन्वयः
या विलसत्-नितम्ब-चक्रा, ईश्वरी, मद-आभा (देवी) मति-मतां तिमिरं हेलि-रुचि-वत् हन्ति, सा चल-चच-नेत्रा, इरम्मद-आभा 'चक्रेश्वरी' मे अ-तान्ति मतिं सुचिरं चिनोतु ।
શબ્દાર્થ सा (मू० तद् )ते.
या (मू० यद् ) . मे (मू० अस्मद् ) मारी.
हन्ति (धा० हन् ) छ, नाश ४२ छे. चिनोतु (धा० चि )=४२.
हेलि-सूर्य. सुचिरही ४ पर्यंत.
रुचि-२, चल यंय, मस्थिर
वत्-भा३४. चश्च-यांच्या
हेलिरुचिवत्-सूर्यनारनी भा५५. चलचक्षु-यंय छ यांय नीत, यह पक्षी. विलसत् (धा० लस् ) हेही यमान, सुशालत. नेत्र-सायन, मांग.
नितम्ब-सीनी. चलचधुनेत्रा यहा२ पक्षीनां व नेत्रोछ
चक्र-43, सय. रेन मेवी.
विलसनितम्बचक्राहीप्यमान छ टि-क्षय
रेनु सेवा. चक्रेश्वरी यवश (४).
ईश्वरी स्वामिनी. मति (मू० मति )-शुद्धि
मतिमतां (मू० मतिमत् )=भुद्धिशाजाभाना. तान्ति-क्षीता.
तिमिरं (मू० तिमिर )=(१) मज्ञानने; (२) अतान्ति (मू० अतान्ति )=Aक्षा.
संधारने. इरम्मव=(१) सौदामिनी, alarml;(२)43वान. | मद-(१) वर्ष; (२) माश्चर्य. आभामा
आभामा. दरम्मदाभा सौदामिनी मया 43वानसना मदाभाडर्ष मया माश्चर्य 3 જેવી છે પ્રભા જેની એવી.
सनीयवी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org