________________
[निनस्तुतयः ]
श्री चतुर्विंशतिजिनानन्दस्तुतयः
હેવી, તે ભયથી મુક્ત ( અર્થાત્ નિર્ભય ) તેમજ કમલનાં સમાન નેત્રવાળા એવા તીર્થંકરાના समुद्वायनुं तुं स्मरण ४२.”–२
श्रीसिद्धान्त - स्वरूपम्
चित्ते जिनप्रवचनं चतुराः ! कुरुध्वं सद्धेतुलाञ्छित दो दितसाङ्गजालम् ।
यत् प्राणिनामकथयद् वरवित्तिलक्ष्मीं सद्धेऽतुलां छितमदोदितसाङ्गजालम् ॥ ३ ॥
वसन्त ०
विवरणम्
हे चतुराः ! यूयं अदो जिनप्रवचनं - जिनमतं चित्ते कुरुध्वं स्मरत । प्रवचनं किंविशिष्टं ? सद्धेतुभिः-प्रधानहेतुभि: लाञ्छितं युक्तम् । पुनः किं० १ दितं छितं, साङ्गजं - सकन्दर्प, आलं -अनर्थो येन तत् । तत् किं० ? यन्मतं प्राणिनां वरवित्तिलक्ष्मीं - सज्ज्ञानरमा अकथयदवदति स्म । यत् किं० १ सत् - अर्थतः सर्वदा विद्यमानम् । लक्ष्मीं किविशिष्टां १ अतुलांअसाधारणाम् । यत् किं० छितमदानां मुनीनां, उदिता - उदयमागता, सा-लक्ष्मीर्यस्मात् एतादृशं अङ्गानां - आचाराङ्गादीनां जालं व्रजं यत्र तत् ॥ ३ ॥
अन्वयः
हे चतुराः ! यद् सत्, छित-मद- उदित-सा - अङ्ग - जालं ( प्रवचनं ) प्राणिनां अ-तुलां वरवित्त-लक्ष्मी अकथयत्, अदः सत्-हेतु लाञ्छितं दित-स-अङ्गज- आलं, जिन-प्रवचनं चित्ते कुरुध्वम् ।
શબ્દાર્થ
चित्ते ( मू० चित्त ) = मनभा
जिन=त्या छे राग-द्वेष ने ते, वीतराग.
प्रवचन - सिद्धान्त, भत. जिनप्रवचनं निना सिद्धान्तने, नैन भतने. चतुराः ! ( मू० चतुर ) = डे कुशल ना ! कुरुध्वं ( मू० कृ ) = १२. सत् = उत्तभ, प्रशंसनीय. *T=yk.
Jain Education International
लाञ्छित=युक्त. सद्धेतुलाञ्छितं=प्रशंसनीय युक्तिमोथी युक्त.
अदः ( मू० अदस् ) = मा. दित ( घा० दो ) अथी नांजेल. अङ्गज=: हर्ष, डाभदेव, रति-पति. आल=अनर्थ.
दितसाङ्गजालं=नाश छे भवनो तेभ અનર્થના જેણે એવા.
For Private & Personal Use Only
www.jainelibrary.org