________________
SRIGHESHISHISISRKISHMISHISHES
+MSEXSIPHEMSEXIPINSPENS
श्रीचतुर्विशतिजिनानन्दस्तुतयः [ १८ श्रीअर__ बलादेव्याः स्तुतिः
या जातु नान्यमभजज्जिनराजपाद
द्वन्द्वं विना शयविभाकरराजमाना । हे श्री'बले' ! वरबले ! समसङ्घकस्य
रराजमाना ॥४॥ १७ ॥
SSSSRKISHMISSSSS
१८ श्रीअरजिनस्तुतयः।
ics-6666666666
। अथ श्रीअरनाथस्य सेवा---
पीठे पदोलुंठति यस्य सुरालिरग्र
सेवे सुदर्शनधरेऽशमनं तवामम् । त्वां खण्डयन्त मर'! तं परितोषयन्तं
सेवे ' सुदर्शन 'धरेशमनन्तवामम् ॥ १॥ जिनाल्या विज्ञप्तिः
सर्वज्ञसंहतिरवाप शिवस्य सौख्यं
सारं भवारिजनिशापतिरोहितश्रीः । शुद्धां धियं कृतधियां विदधातु नित्यं
साऽऽरम्भवारिजनिशापतिरोहितश्रीः ॥ २ ॥ जिनवाण्याः प्रार्थना
हन्ति स्म या गुणगणान् परिमोचयन्ती
साभा रतीशमवतां भवतोदमायाः । ज्ञानश्रिये भवतु तत्पठनोद्यतानां
सा भारती शमवतां भवतो दमाया ॥ ३ ॥
M
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org